SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . १५०,चाका. .. पराशरमाधवः । ब्रह्मणा चोदिताविष्णुास-रूपी द्विजोत्तमाः ।। हिताय मर्च-भूतानां वेद-भेदान् करोति सः'। इति। कठादीनान्नु* तन्-कढत्वं दुरापास्तम्।। उपपत्तयस्तु वेदापौरुषेयत्वाधिकरणे(१) द्रष्टव्याः । ननु, 'शास्त्र-योनित्वाधिकरणे(१) ब्रह्मणः सर्वज्ञत्व-सर्वशक्तित्व-दार्थाय वेद-कढत्वं व्यासेन सत्रितम् । (२) ननु, तेनैव देवताधिकरणे(४) वेद-नित्यत्वमपि, "श्रतएव च नित्यत्वम्' (शा० ११०३पा०२८ सू०) इति सूत्रेण प्रदर्शितम् । (५)एवं ताई, विरोधः परिहर्त्तव्यः । उच्यते । वर्णानां पदार्थ-तत्-मंबन्धानां वाक्यानाचानित्यत्वं वैशेषिक-काणदादयोवर्णयन्नि(६), सान् प्रति * इतरेषान्तु,-इति मु• पुस्तके पाठः । +दूरामेतम्, इति स० से. पुस्तकयोः पाठः । (१) "वेदांश्चैके सनिक पुरुघाख्याः" (मी० १५० १पा० २७ सू०) इत्य स्मिनधिकरणे इत्यर्थः । (२) शारीरक-प्रथम-प्रथम-द्वितीयाधिकरण-प्रथमवर्णके। (३) सिद्धान्तयति नग्विति । (१) शारीरक-प्रथम-टतीयाटमाधिकरण। (५) पूर्वापरविरोधमुद्भावयति एवन्तोति । शब्दानित्यत्वञ्च वैशेविकदितीयाध्यायद्वितीयाडिक, न्याय-द्वितोगाध्याय-दितीयाङ्गिके च वर्णितम्। शब्दानामनित्यत्वे च तत्सम्बन्धस्य शब्दसमूहात्मकवाक्यस्य च सुतरामनित्यत्वम् , तदपि आत्मतत्त्वविधके न्यायकुसमाजली च स्परम् । पदार्थानां घटादीनामनित्यत्वच महत्र वर्णितम् । अत्र, वैशिधिककाणादादयः, इति पाठीलेखकप्रमादकत इति प्रतिभाति, कणादस्यैव वैशेषिकदर्शनकर्तत्वात् । किन्त For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy