SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इतिभवाभव 308 इतिवुत्तक चित्तसङ्कप्पोति एवमत्थो दहब्बो, तदे. -- नो पु., प्र. वि., इतिलोप पु., तत्पु. स., व्याकरण के विशेष सन्दर्भ में ही ए. व. - अम्भो पुरिस, किं तुम्हिमिना पापकेन प्रयुक्त [इतिलोप], 'इति' शब्द का लोप - पे सप्त. वि., दुज्जीवितेन, मतं ते जीविता सेय्यो ति इतिचित्तमनो ए. व. -- इतिलोपे पठमा पठमाय, इतिसद्दस्स लोपट्ठाने चित्तसङ्कप्पो अनेकपरियायेन .... पारा, 86; इतिचित्तमनोति पठमाविभत्तियन्तं पदं पठमाविभत्तियन्तेन समसीयति .... इति चित्तो इति मनो ... एत्थ च “मनो" तिइदं चित्तस्स सद्द. 3.758. अत्थदीपनत्थं वृत्तं तेनेवस्स पदभाजने" यं चित्तं तं मनो ति, इतिवत्तब्बता स्त्री., इति + वत्तब्ब (ऐसे कहा जाना चाहिए) कडा. अट्ठ. 125; इतिचित्तमनो चित्तसङ्कप्पो अनेक का भाव., उचित रूप में कहे जाने की स्थिति - तं द्वि. परियायेन मरणवण्णं वा संवण्णेय्य, मरणाय वा समादपेय्य वि., ए. व. - अनत्थे निमितं नाम परिवत्तन्ति सब्बथा, ...., पारा. 86; इतिचित्तमनोति यं चित्तं तं मनो, यं मनो तं इतिवत्तब्बं नेव यातं लङ्कातलं तदा, चू. वं. 61.72; "आरम्मणं चित्तं, चित्तसङ्कप्पोति मरणसञ्जी मरणचेतनो मरणाधिप्पायो, अलभित्वा तण्हाय अपवत्तं पत्तो ति वत्तब्बतं नापज्जति. पारा. 87. ध. प. अट्ठ. 2.304. इतिभवाभव पु., इति + भव + अभव अथवा इति + भव+ इतिवाद पु., इति + वाद के योग से व्यु., इस या उस रूप आभव के योग से व्यु., 1. लाभ एवं हानि, 2. विभिन्न में कहा जाना, वार्तालाप, गपशप, निरर्थक बातचीत - प्रकार की योनियों में पुनर्जन्म – कथा स्त्री., तत्पु. स., पमोक्खानिसंस 1. पु., निरर्थक वार्तालाप से मुक्त हो 1. वृद्धि (लाभ) एवं हानि से सम्बन्धित बातचीत, 2. जाने का लाभ - नयिदं भिक्खवे, ब्रह्मचरियं तुस्सति विविध योनियों में जन्म ग्रहण करने के विषय में बातचीत, जनकुहनत्थं जनलपनत्थं न लाभसक्कारसिलोकानिसंसत्थं सत्ताइस प्रकार की तिरच्छानकथाओं की सूची में अन्तिम न इतिवादप्पमोक्खा निसंसत्थं, अ. नि. 1(2).31; न - थं द्वि. वि., ए. व. - अनेकविहितं तिरच्छानकथं इतिवादप्पमोक्खानिसंसनत्थन्ति न तेन तेन कारणेन कथेन्तिया, सेय्यथिदं- राजकथं चोरकथं... समद्दक्खायिकं कतवादानिसंसत्थं न वादस्स पमोक्खानिसंसत्थं, अ. नि. इतिभवाभवकथं इति वा, म. नि. 2.191; - था प्र. वि., ए.. अट्ठ. 2.267; 2. त्रि., ब. स., निरर्थक वार्तालाप से मुक्ति व. - भवोति वुद्धि अभवोति हानि, इति भवो, इति अभवोति को अपने लिए महान लाभ-सत्कार मानने वाला – सा पु., यंवा तं वा निरत्थककारणं वत्वा पवत्तितकथा इतिभवाभवकथा, प्र. वि., ब. व. - ते उपारम्भानिसंसा चेव धम्म परियापुणन्ति दी. नि. अट्ठ. 1.81; - हेतु अ., क्रि. वि., भिन्न-भिन्न प्रकार इतिवादप्पमोक्खानिसंसा च यस्स चत्थाय धम्म परियापुणन्ति के जन्मों को पाने के निमित्त, विविध (सुखद) गतियों में तञ्चस्स अत्यं नानुभोन्ति, म. नि. 1.187; जन्म पाने के लिए - इतिभवाभवहेतु वा समणो गोतमो इतिवादप्पमोक्खानिसंसा चाति एवं वादप्पमोक्खानिसंसा, धम्म देसेति, म. नि. 3.25; इतिभवाभवहेतूति एवं इम परेहि सकवादे दोसे आरोपिते तं दोसं एवं मोचेस्सामाति देसनामयं पुजकिरियवत्थु निस्साय तस्मिं तस्मिं भवे सुखं इमिनाव कारणेन परियापुणन्तीति अत्थो, म. नि. अट्ठ. वेदिस्सामीति धम्म देसेतीति, म. नि. अट्ठ. (उप.प.) 3.18; (मू.प.) 1(2).13. इतिभवाभवहेतूति एत्थ इतीति निदस्सनत्थे निपातो, यथा इतिदुत्त' नपुं.. [इतिवृत्त], घटना, पुण्यमय कृत्य - खण्डने चीवरादिहेतु, एवं भवाभवहेतूपीति अत्थो, दी. नि. अट्ठ. त्वपदानं च इतिवुत्ते च कम्मनि, अभि. प. 943. 3.186; - ता स्त्री., भाव., सम्पत्ति-विपत्ति, लाभ-हानि, इतिवृत्त नपुं.. खुद्दकनिकाय का चौथा स्वतन्त्र संग्रह, शाश्वतवाद-उच्छेदवाद एवं पाप-पुण्य के विषय में बुद्धशासन के नौ अङ्गों में छठा अंग, स. प. के अन्त. - दुविधाभरी मनोदशा - तं द्वि. वि., ए. व. - यस्सन्तरतो इतिवुत्तोदान - चरियापिटक थेर-थेरी-विमानवत्थुन सन्ति कोपा, इति भवाभवतञ्च वीतिवत्तो, चूळव. 320; पेतवत्थु-नेत्तिट्ठकथायो आचरियधम्मपालत्थेरो अकासि, सा. इतिभवाभवतञ्च वीतिवत्तोति एत्थ या एसा वं. 31. सम्पत्तिविपत्तिवुडिहानिसस्सतुच्छेदपुञपापवसेन इति इतिवुत्तक नपुं., [बौ. सं. इतिवृत्तक]. शा. अ., इस प्रकार अनेकप्पकारा भवाभवता वुच्चति, चतूहिपि मग्गेहि यथा से कहा गया, ऐसे कहा गया, ला. अ., नवांगबुद्धशासन सम्भवं तेन तेन नयेन तं इतिभवाभवतञ्च वीतिवत्तोति का छठा अंग, खुद्दक-निकाय नामक निकाय का चौथा ऐसा एवमत्थो दहब्बो, चूळव. अट्ठ. 109. संग्रह जो चार निपातों में विभक्त है। इसके एक सौ बारह For Private and Personal Use Only
SR No.020529
Book TitlePali Hindi Shabdakosh Part 01 Khand 02
Original Sutra AuthorN/A
AuthorRavindra Panth and Others
PublisherNav Nalanda Mahavihar
Publication Year2009
Total Pages402
LanguageHindi
ClassificationDictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy