________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इति
307
इतिचित्तमन/इतिचित्तसंकप्प
रू. + उद्धरण के रूप में (अत्यल्प प्रयोग), प्रायः उद्धरण- चिह्न के स्थान पर प्रयुक्त अथवा यदा कदा, ऐसे, इस प्रकार के अर्थों का सूचक - इति फन्दनरुक्खोपि, तावदे अज्झभासथ, ... - जा. अट्ठ. 4.187-88; इति पटिसञ्चिक्खितब्बं - "-, पारा. अट्ठ. 2.26; महाराजा वस्से अन्तिमके ठितो इति चिन्तयि, "- म. वं. 8.1; 2. घ. उद्धरण + इति + उक्तार्थक क्रि. रू. का प्रयोग (अधिक सामान्य)- जातिया ब्राह्मणो होति, भारद्वाजो इति भासति, सु.नि. 601; राजा "नेतं तथा, भन्ते!" इति वत्वान तं वदि, म. वं. 32.67; इति राजा विचिन्तेसि चिन्तितं तं तथा अहु, म. वं. 17.26; इति चिन्तयि पञवा, म. वं. 5.162; 2.ङ. क्रि. रू. + उद्धरण + इति के रूप में भी प्राप्त - राजारोचेसि थेरानं "कम्मं मे निहितं” इति, म. वं. 3.23; अपुछि धम्मिके भिक्खू "किंवादी सुगतो?" इति, म. वं. 5.271; आरोचेसि कुमारस्स "वळवेत्थेदिसी" इति, म. वं. 10.54; 2.च. उद्धरण + क्रि. रू. रहित इति - सम्बुद्धो पटिजानासि. (इति सेलो ब्राह्मणो) धम्मराजा अनुत्तरो, थेरगा. 825; "रज्जो मुखम्हि पातेमि इति कण्डं च सो खिपि, म. वं. 25.89; “न युज्झिस्साम दमिळेहि इति भुञथिम इति, म. वं. 22.82; 2.छ. एकल नामों अथवा नामपदों के पश्चात् उद्धरणचिह्न " " के स्थान पर प्रयुक्त - यथा हि अङ्गसम्भारा, होति सद्दो रथो इति, स. नि. 1(1),160; एको यक्खो इधागम्म रत्तक्खी इति विस्सुतो, म. वं. 36. 82; कच्चायनो माणवकोस्मि राज, अनूननामो इति महयन्ति, जा. अट्ठ. 7.165; 2.ज. समुच्चय के रूप में परिगणित धर्म + इति + अन्य निपात - तत्थ वृत्ताभिधम्मत्था, चतुधा परमत्थतो, चित्तं चेतसिकं रूपं निब्बानमिति सब्बथा, अभि. ध. स. 1; “एवंसीला ते भगवन्तो अहेसुं इतिपि एवंधम्मा ते भगवन्तो अहेसुं इतिपि, एवंपआ ते भगवन्तो अहेसुंइतिपि, एवंविहारी ते भगवन्तो अहेसुं इतिपि, एवंविमुत्ता ते भगवन्तो अहेसु इतिपी ति? दी. नि. 3.73; इति पेतं अभूतं, यं तुम्हेहि वुत्तं, तं इमिनापि कारणेन अभूतं..., दी. नि. अट्ठ. 1.50. इति Vइ (जाना) का वर्त, प्र. पु., ए. व. [एति], जाता है
- तस्स इमानि रूपानि भवन्ति - इति एति उदेति, सद्द 2.315; 'इति इति क्रियासद्दो सुत्तन्तेसु न दिस्सति, सद्द. 2. 316; आगमने च होतीति धीमा लक्खेय्य, तं यथा, सद्द. 2. 317: इति इन्ति, इसि इथ, इमि इम अपरिपुण्णो वत्तमानानयो, सद्द. 2.319.
इतिकत्तब्ब नपुं.. [इतिकर्तव्य], इस प्रकार से करने योग्य, कर्तव्य, आचरणीय, उत्तम आचरण - ब्बानि प्र. वि., ब. व.-किंकरणीयानीति इतिकत्तब्बानि, अ. नि. अट्ठ. 3. 39; - ब्बेसु सप्त. वि., ब. व. - किंकरणीयेसूति इतिकत्तब्बेस. अ. नि. अट्ठ. 3.40; - ता स्त्री., इतिकत्तब्ब का भाव., सदाचार-परायणता, उत्तम आचरण के पालन की स्थिति - य तृ. वि., ए. व. - "तत्थ इतिकत्तब्बताय तुम्हाकं दस्सनाय आगन्तुं ओकासंन लभिन्ति आह, जा. अट्ठ.2.149; - सु सप्त. वि., ब. व. - इतिकत्तब्बतासु परमेन वेय्यत्तियेन समन्नागतो, थेरगा. अट्ठ. 1.209; तासु तासु इतिकत्तब्बतासु विश्रुतं विजाननभावं पत्तोस्मि, चरिया. अट्ठ. 216; सत्तानं इतिकत्तब्बतास दक्खो अनलसो सहायभावं
उपगच्छति, चरिया. अट्ठ. 282. इतिकातब्बकम्म नपुं., कर्म. स., भिन्न भिन्न प्रकार के करने
योग्य कर्म, भिक्षुओं द्वारा किये जाने योग्य ऊंचे या छोटेमोटे कर्म – म्म प्र. वि., ए. व. - इति कातब्बकम्मन्ति तं तं भिक्खून कातब्बं उच्चावचकम्मं चीवरविचारणादि,
दी. नि. टी. (लीन.) 2.113. इतिकार पु., 'इति' शब्द - रो प्र. वि., ए. व. - इतिकारो
कारणत्थो, म. नि. अट्ट (मू.प.) 1(1).60; इतिकारो निगमनत्थो, म. वं. टी. 593(ना.). इतिकिरा स्त्री., इति + किर से व्यु., शा. अ., इस प्रकार
से कहा गया, इस प्रकार से था, इस रूप में प्रतिवेदित किया गया, ला. अ., परम्परा, अनुश्रुति, जनश्रुति, किंवदन्ती - य तृ. वि., ए. व. - मा अनुरसवेन, मा परम्पराय, मा इतिकिराय, मा पिटकसम्पदानेन, अ. नि. 1(1).217; मा इतिकिरायाति एवं किर एतन्ति मा गण्हित्थ, अ. नि. अट्ठ. 2.176; मा इतिकिराय, सद्द. 3.738; न इतिहितिह, न इतिकिराय, न परम्पराय, न पिटकसम्पदाय, न तक्कहेतु, न नयहेतु, महानि. 265; न इतिकिरायाति “एवं किर एतान्ति न होति, महानि. अट्ठ. 314. इतिचित्तमन/इतिचित्तसंकप्प त्रि., ब. स., शा. अ.1. इस प्रकार के मन वाला, इस प्रकार के चित्त-संकल्प वाला, 2. इस प्रकार के चित्र-विचित्र संकल्पों वाला, ला. अ., प्राणिवध या मरण हेतु प्रेरक मनोवृत्ति वाला – प्पो पु., प्र. वि., ए. व. - चित्तसङ्कप्पोति इमस्मि पदे अEि कारवसेन इतिसद्दो आहरितब्बो, इदहि इतिचित्तसङ्कप्पो ति एवं अवुत्तम्पि अधिकारतो वुत्तमेव होतीति वेदितब्ब, पारा. अट्ठ. 2.39; तस्मा चित्तो नानप्पकारको सङ्कप्पो अस्साति
For Private and Personal Use Only