________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आनन्द
97
आनन्द
एकधम्मो भावितो बहुलीकतो चत्तारो धम्मे परिपूरेति..., स. नि. 3.398-399; अभिजानामि ख्वाह, आनन्द, इद्धिया मनोमयेन कायेन ब्रह्मलोकं उपसङ्कमिता ति, स. नि. 3(2).353; सकलमेव हिद, आनन्द, ब्रह्मचरियं - यदिदं कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता, स. नि. 1(1).105; आयस्मा आनन्दो भगवन्तं एतदवोच - "निरोधो निरोधोति, भन्ते, वच्चति, स. नि. 2(1).24; कथं भाविता आनन्द, सत्त बोज्झङ्गा कथं बहुलीकता विज्जाविमुत्तिं परिपूरेन्ति?, स. नि. 3(2).402; कित्तावता नु खो, भन्ते, लोकोति वुच्चतीति, यं खो, आनन्द, पलोकधम्म, अयं वुच्चति अरियस्स विनये लोको, स. नि. 2(2).59; ... आयरमा आनन्दो भगवन्तं एतदवोच - कतमा नु खो, भन्ते, वेदना..., स. नि. 2(2).216; कथं भाविता चानन्द, चत्तारो सतिपट्टाना कथं बहुलीकता सत्त बोझङ्गे परिपूरेन्ति?, स. नि. 3(2).401; आनन्द, सुझं अत्तेन वा अत्तनियेन वा तस्मा सुञो लोकोति वुच्चति, स. नि. 2(2).60; झ. शारिपुत्र के साथ धर्म-संलाप - एकमन्तं निसिन्नो खो आयस्मा आनन्दो आयस्मन्तं सारिपुत्तं एतदवोच, अ. नि... 1(2).193; ञ. एकान्त में निवास के लिए इच्छा प्रकट की - एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच - ... यमहं भगवतो धम्म सुत्वा एको वूपकट्ठो अप्पमत्तो ... विहरेय्य न्ति, स. नि. 2(2).60; ट. भिक्खुणीसंघ की स्थापनाहेतु बुद्ध से याचना - “साधु, भन्ते, लभेय्य मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जान्ति, चूळव. 416; ठ. पूर्वजन्म में बुद्ध के लिए प्राणत्याग किया - एतरहि कथाय... पुब्बेपि आनन्दो मह जीवितं परिच्चजियेवाति वत्वा अतीतं आहरि, जा. अट्ठ. 3.257; ड. बुद्ध-परिनिर्वाण के अवसर पर आनन्द की मनःस्थिति- आयस्मा आनन्दो विहारं पविसित्वा कपिसीसं आलम्बित्वा रोदमानो ठितो ... सत्थु च मे परिनिब्बानं भविस्सति, दी. नि. 2.108; ढ. आनन्द द्वारा अर्हत्व-प्राप्ति - आनन्दत्थेरो अत्तनो अरहत्तप्पत्तिं आपेतुकामो भिक्खूहि सद्धिं नागतो ... आनन्दत्थेरस्स आसनं ठपेत्वा निसिन्ना, दी. नि. अट्ट, 1.11; ण. प्रथम धर्म सङ्गीति में धर्म-कथिक के रूप में चयन - अयं भन्ते, आयस्मा आनन्दो..., बहु च अनेन भगवतो सन्तिके धम्मो च, विनयो च परियत्तो, तेन, हि भन्ते, थेरो आयस्मन्तम्पि आनन्दं उच्चिनतूति, चूळव. 453; त. प्रथम धर्म-संगीति के अवसर पर आनन्द की भर्त्सना - अथ खो थेरा भिक्खू आयस्मन्तं
आनन्द एतदवोचुं-- इदं ते, आवुसो आनन्द, दुक्कट, यं त्वं भगवन्तं न पुच्छि, चूळव. 457; थ. जीवन के अन्तिम वर्ष - एक समय आयस्मा आनन्दो सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे अचिरपरिनिब्बते भगवति, दी. नि. 1.180; द. आनन्द का निर्वाण - आनन्दत्थेरसदिसा पन अमतपुब्बपदेसे परिनिब्बायन्ति, ध. प. अट्ठ. 1.305%3B आनन्दत्थेरोपि सीलादिगुणेहि चेव इमस्मिं सुत्ते आगतगुणेहि च थेरो विय अभिजातो पाकटो महा, म. नि. अट्ठ. (मू.प.) 1(2).145; ध. प्रतिमा में आनन्द - आनन्दपटिम नेत्वा पुर कत्वा पदक्खिणं, चू. वं. 51.80; न. बहुश्रुत (परमज्ञानी) - अयं पन आनन्दो बहुस्सुतो तिपिटक धरो, स. नि. अट्ठ. 2.109; प. धर्म की रक्षा करने वाला - आनन्दो नाम नामेन, धम्मारक्खो तवं मुने, अप. 1.41; फ. धर्म के भण्डारपाल-... धम्मभण्डागारिको आयस्मा आनन्दो निसीदि, स. नि. अट्ट, 2.76; ब. उपट्ठाक (परिचारक) आनन्द - आनन्दो नामुपट्ठाको, उपहिस्सतिमं जिनं. बु. वं. 2.67; भ. श्रावक (शिष्य) के रूप में आनन्द - यो सो बुद्ध उपट्टासि, आनन्दो नाम सावको, अप. 1.283; म. सम्बुद्ध, आनन्द - आनन्दो नाम सम्बुद्धो, सयम्भू अपराजितो, अप. 1.240; य. यशस्वी आनन्द - पुन देय्यासि सम्बुद्ध, आनन्दस्स यसस्सिनो, अप. 1.335; "आनन्दा ति आदिको सङ्गीति अनारुळहो पाळिधम्मो एव तथा दस्सितो, दी. नि. टी. 2.142; भन्ते आनन्द, अ. नि. 3(1).235; निसीदतु भवं आनन्दो, म. नि. 2.191; आवुसो आनन्द, परिसा. स. नि. 1(2).197. आनन्द पु., व्य. सं., पदुमुत्तर बुद्ध के पिता, एक क्षत्रिय राजा - न्दो प्र. वि., ए. व. - नगरं हंसवती नाम, आनन्दो नाम खत्तियो, सुजाता नाम जनिका, पदुमुत्तरस्स सत्थुनो, बु. वं. 12.19; यम्हि काले महावीरो, आनन्द उपसङ्कमि, पितुसन्तिकं उपगन्त्वा, आहनी अमतदुन्दुभिं, बु. वं. 12.5; - न्दं द्वि. वि., ए. व. - तत्थ आनन्दं उपसङ्कमीति पितरं आनन्दराजानं सन्धाय वुत्तं, बु. वं. अट्ठ. 221; - महाराजा पु.. कर्म. स., आनन्द-नामक महाराज - यदा पन आनन्दमहाराज वीसतिया परिससहस्सेहि वीसतिया अमच्चेहि च सद्धि पदुमुत्तरस्स सम्मासम्बुद्धस्स सन्तिके मिथिलनगरे पातुरहोसि, बु. वं. अट्ठ. 221. आनन्द' पु., गृही अवस्था में विद्यमान तिष्य बुद्ध के पुत्र का नाम - न्दो प्र. वि., ए. व. - सुभद्दानामिका नारी, आनन्दो नाम अत्रजो, बु. वं. 19.18; - कुमार पु., कुमार आनन्द
For Private and Personal Use Only