________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अप्प
409
अप्पकसिरेन
अप्पिच्छन्ति अनिच्छ, म. नि. अट्ट (म.प.) 2.307; अप्पाबाधतन्ति निराबाधतं, अप्पातङ्कतन्ति निढुक्खतं, म. नि. अट्ठ. (मू.प.) 1(2).3; तेनाहं अप्पोदके ति, अप्प सद्दो हत्थ अभावत्थो अप्पिच्छो अप्पनिग्घोसो तिआदीस विय, वि. व. अट्ठ. 284; सुद्धपंसु सुद्धमत्तिका अप्पपासाणा अप्पसक्खरा अप्पकठला अप्पमरुम्बा अप्पवालिका, येभ्य्येनपुंसका, येभुय्येनमत्तिका, पाचि. 50; परितं सुखुम खुद्द थोकं अप्पं किसं तनु, अभि. प. 704; - पो पु., प्र. वि., ए. व. - सकुणो जालमुत्तोव, अप्पो सग्गाय गच्छति, ध. प. 174; अप्पो हुत्वा बहु होति, वडते सो अखन्तिजो, जा. अट्ठ. 4.10; - पं' नपुं.. द्वि. वि., ए. व. - अप्पं दानं न हीळेय्य, दातारं नावजानिया, सु. नि. 718; - पं. अ., क्रि. वि., बहुत कम ही, कभी-कभी ही - इमाहं पञ्च धम्मे पब्बजितेस बहल समनपस्सामि अप्पं गहढेसु. म. नि. 2.428; - पेन तृ. वि., ए. व. - अमोघं दिवसं कयिरा, अप्पेन बहुकेन वा, थेरगा. 451; - पस्स ष. वि., ए. व. - अप्पस्स कम्मरस फलं ममेद, उदयो अज्झागमा महत्तपत्तं, जा. अट्ठ. 3.398; - पस्मा पु., प. वि., ए. व. - अप्पस्मा दक्षिणा दिन्ना, सहस्सेन समं मिताति, स. नि. 1(1).22; जा. अट्ठ. 4.59; - पम्हा उपरिवत् - अप्पम्हा अप्पक दज्जा, अनुमज्झतो मज्झक, जा. अट्ठ. 5.383; - पस्मिं सप्त. वि., ए. व. - तत्थ अप्पस्मेके पवेच्छन्तीति ... पण्डितपरिसा अप्परिमम्पि देय्यधम्मे पवेच्छन्ति, ददन्तियेवाति
अत्थो, जा. अट्ठ. 4.59; अप्पस्मेके पवेच्छन्ति, बहनेके न दिच्छरे, तदे.; - पा पु., प्र. वि., ब. व. - अप्पापि सन्ता बहुके जिनन्ति, ... ददाति, स. नि. 1(1).24; अप्पापि सन्ता बहुके जिनन्तीति यथा च युद्धे अप्पकापि वीरपुरिसा बहुके भीरुपरिसे जिनन्ति, स. नि. अट्ठ. 1.56; - पानि नपुं.. प्र. वि., ब. क. - चत्तारिमानि, ..., अप्पानि च सुलभानि च, तानि च अनवज्जानि, अ. नि. 1(2).32; सत्तमे अप्पानीति परित्तानि, अ. नि. अट्ठ. 2.268; - क त्रि०, अप्प से व्यु. [अल्पक]. उपरिवत् - मन्दो भाग्यविहीनेचाप्पके मूळ्हापटुस्वपि, अभि. प. 892; - को पु., प्र. वि., ए. व. - अप्पको वत मे सन्तो, कामो वेल्लितकेसिया, दी. नि. 2.1963; अप्पको वत मे सन्तोति पकतियाव मन्दो समानो, दी. नि. अट्ठ.2.265; न सोचनाय परिदेवनाय, अत्थोव लब्भो अपि अप्पकोपि.जा. अट्ठ. 3.177; - प्पिका स्त्री., प्र. वि., ए. व. - गुणवन्तानं समणब्राह्मणानं ... दिन्नपदक्खिणा अप्पिका नाम नत्थि, जा. अट्ठ. 3.362; न किरत्थि अनोमदस्सिस. पारिचरिया बुद्धेसु अप्पिका, जा. अट्ठ. 3.361; - कं नपुं.. प्र.
वि., ए. व. - अप्पकं जीवितं मय्ह, जरा ब्याधि च मद्दति, थेरीगा. 95; अप्पकं जीवितं मरहन्ति ... जीवितं अप्पक परित्तं लहुक, थेरीगा. अट्ठ, 100; अप्पकम्पि कतं कारं विपुलं होति तादिसु, अप. 2.15; -- केन' तृ. वि., ए. व. - अप्पकेनपि मेधावी, पाभतेन विचक्षणो, जा. अट्ट, 1.128; तत्थ अप्पकेनपीति थोकेनपि परित्तकेनपि, तदे; - केन' क्रि. वि., बहुत थोड़े से लाभ के लिए - अप्पकेन तुवं यक्ख, थल्लमत्थं जहिस्ससि, जा. अट्ट. 3.288; - कस्मिं सप्त. वि., ए. व. - धम्म चरे योपि समुञ्जकं चरे, दारञ्च पोस ददमप्पकस्मि स. नि. 1(1).23; - का पु.. प्र. वि.. ब. व. - अप्पका ते मनुस्सेसु. ये जना पारगामिनो, स. नि. 3(1).23; अप्पका ते सत्ता लोकस्मिं ये उळारे उळारे भोगे लभित्वा न चेव मज्जन्ति, स. नि. 1(1).90; - कठल त्रि., ब. स. [अल्पकठर, बौ. सं. अल्पकठल्य], शा. अ. बहुत कम कठोर, लगभग नहीं के बराबर कठोर, ला. अ. मिट्टी के बर्तनों या भाण्डों के टुकड़ो या ठीकरों से लगभग रहित, बहुत कम कपालखण्डों वाला/वाली; - कठला स्त्री., प्र. वि., ए. व. - ... अप्पपासाणा अप्पसक्खरा अप्पकठला अप्पमरुम्बा अप्पवालिका, येभुय्येनपंसुका, येभुय्येनमत्तिका, पाचि. 50; कथलाति कपालखण्डानि, पाचि. अट्ठ. 19. अप्पकतञ्जू त्रि., पकतझू का निषे. [अप्रकृतज्ञ], जो कुछ निर्धारित किया गया है उसे न जानने वाला, प्रधान या महत्वपूर्ण बात को न जानने वाला, - ब्रुनो पु., प्र. वि., ब. व. - भगवता सिक्खापदं अपञ्जत्तं, ते वा भिक्खू अप्पकत नोति, पाचि. 151; अप्पकत नोति यं भगवता पकतं पञत्तं तं न जानन्तीति अत्थो, पाचि. अट्ठ. 1163; ये पिमे गोचरे अप्पकत नो तेदानिमे गोचरे पकतजनो, महाव. 407; ... वज्जिपुत्तका ... नवका चेव होन्ति अप्पकतञ्जुनो, चूळव. 338-39; - त्त नपुं.. भाव. [अप्रकृतज्ञत्व], महत्वपूर्ण या प्रमुख बात को न जानने की स्थिति - ... मन्दत्ता मोमूहत्ता अपकतञ्जुत्ता पक्खलन्तस्स अझं भणिस्सामीति अञभणनं, पारा, अट्ठ. 1.203. अप्पकसिरेन अ., क्रि. वि., तृ. वि., प्रतिरू. निपा. [अल्पकृच्छ्रेण], कम कठिनाई से, सरलता के साथ, आसानी से, सुखपूर्वक - गच्छन्ति अप्पकसिरेन, सुखे लद्धे निरामिसेति, थेरगा. 163: ... खिप्पं लहं अप्पकसिरेनेव पारं गच्छेय्य, महानि. 15; अप्पकसिरेनेवाति निदुक्खेनेव, महानि. अट्ठ.
For Private and Personal Use Only