________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याये २ आङ्गिकम्।
शब्द ऐतिह्यानर्थान्तरभावादनुमानऽर्थापत्तिसम्भवाभावानर्थान्तरभावाच्चाप्रतिषेधः ॥२॥
अनुपपत्रः प्रतिषेधः कथम् प्राप्तोप्रदेशः शब्द इति न च शब्द लक्षणमैतिह्याद्यावर्तते सोऽयं भेदः सामान्यात संग्टह्यत इति । प्रत्यक्षेणाप्रत्यक्षस्य सम्बद्धस्य प्रतिपत्तिरनुमानम्, तया चार्थापत्तिसम्भवाभावाः, वाक्यार्थसम्प्रत्यये नानभिहितस्थार्थस्य प्रत्य नीकमावागहणमर्थापत्तिरनुमानमेव,अविनाभाववृत्त्या च सम्बद्धयोः समुदायसमुदायिनोः समदायेनेतरस्य ग्रहणं सम्भवः । तदप्यनुमानमेव । अस्मिन् सतीदं नोपपद्यत इति विरोधित्वे प्रसिद्दे कार्थानुत्पत्त्या कारणस्थ प्रतिबन्धकमनमीयते सोऽयं यथार्थ एव प्रमाणोद्देश इति सत्यमेतानि प्रमाणानि न त प्रमाणातराणीत्युकम् । अवार्थापत्तेः प्रमाणमावाभ्यनज्ञा नोपपद्यते तथाहीयम् ॥ अर्थापत्तिरप्रमाणमनैकान्तिकत्वात् ॥३।
असम मेघेषु दृष्टिन भवतीति सत्म भवतीत्येतदर्थादापद्यते सत्खपि चैकदा न भवति मेयमर्था पत्तिरप्रमाणमिति | नानकान्तिकत्वमर्थापत्तेः॥ अनर्थापत्तावर्थापत्त्यभिमानात् ॥४॥
पति कारणे कार्यबोत्पद्यते इति वाक्यात् . प्रत्यनोकभूतोऽर्थः सति कारणे कार्य मुत्पद्यत इत्यर्थादापद्यते अभावस्य हि भावः प्रत्यनीक इति । सोऽयं कार्योत्पादः सति कारणेऽर्थादापद्यमानो न कारणस्य सत्ता व्यभिचरति न खल्वमति कारणे कार्यमुत्पद्यते तस्मानानै कान्निकी यत्त सति कारणे निमित्तप्रतिबन्धात् कार्यवोत्पद्यत इति कारणधर्मोऽसौ न त्वर्थापत्तेः प्रमेयं किन्ना स्थाः प्रमेयम् मति कारणे कार्यमुत्पद्यत इति योऽसौ कार्योत्पादः कारणय सत्तां न व्यभिचरति एतदस्याः प्रमेयम् । एवन्तु सति अनर्था पत्तावर्था पत्त्य भिमानं लत्वा प्रतिषेध उच्यत इति । दृष्टश्च कारणधम्मो न शक्यः प्रत्याख्यामिति ॥
For Private And Personal