________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्याय दर्शनवात्स्यायनभाये न कर्मकर्टसाधनवैगुण्यात् ॥ ५७ ॥
नाटतदोषः पुत्वकामेटो, कमात्, कर्म कर्टसाधनवैगुण्यात् ध्या पितरौ संयुज्य मानौ पुत्र जनयत इति दृष्टेः करणं साधनम् पितरौ कर्तारौ संयोगः कर्म त्रयाणां गणयोगात् पुत्रजन्म वैगुण्याहिपर्य यः । इज्याश्रयं तावत्कर्मवैगुण्यम् समीहाभेष: कार्ट वैगुण्यम् अविद्वान् प्रयोका कप्याचरणश्च । साधनवैगुण्यं हविरसंस्कृ तमुपहतमिति । मन्त्रा न्यू नाधिकाः स्वरवर्ग होना इति । दक्षिणा दुरागता होना निन्दिता चेति । अथोपयजनाश्रयं कर्मवैगुण्यम् मिथ्यासम्प्रयोगः । कर्ट वैगुण्यम् योनिव्यापा दो वो जोपघातश्चेति । साधनवैगुण्यम् इष्टाव भिहितम् लोके चाग्निकामो दारुणीमयी यादिति विधिवाक्यम्, तत्र कर्मवैगुण्यम् मिथ्याभिमन्धनम्, कर्ट वैगुण्यम् प्रज्ञा प्रयत्न गतः प्रमादः, साधनवैगुण्यम् छाई सुधिरं दार्विति, तत्र फलं न निष्पद्यत इति नान्तदोषः । गुणयोगेन फलनिष्पनिदर्शनात् न चेदं लौकिकाद्भिद्यते पुत्रकामः पुत्त्रेश्या यजेतेति ॥
अभ्युपेत्य कालभेदे दोषवचनात् ॥ ५८ ॥
म व्य घातो हवन इत्यनुवर्तते योऽभ्युपगतं हवनकालम्भिनत्ति ततोऽन्यत्र जुहोति तलायमभ्यु पगतकालभेदे दोष उच्यते श्यावोऽस्थाहु. तिमभ्यवहरति य उदिते जुहोति तदिदं विधिनशे निन्दावचनमिति॥
अनवादोपपत्तेश्च ॥ ५६ ॥
पुनरुक्तदोषोऽभ्यासे नेति प्रकृतम् । अनर्थकोऽभ्यासः पुनरुक्तः अर्थ वानभ्यासोऽनुवादः योऽयमभ्यासस्त्रिः प्रथमामन्वाह विरुत्तमामित्यनुवाद उपपद्यते अर्थवत्वात् । विर्वचनेन हि प्रथमोत्तमयोः पञ्चदशत्वं सामिधेनोनाम्भवति । तथाच मन्त्राभिवादः । इदमहं भाव्यं पञ्चदशावरेण वाग्वज्वेण वाधे योऽस्मान् देष्टि यञ्च वयं विम इति पञ्चदशमामिधेनीर्वज मन्नोऽभिवदति तदभ्यासमन्तरेण न स्यादिति ।
For Private And Personal