________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याये २ आशिकम् ।
४७
रस्ति न चैतदनुमानमिन्द्रियार्थसनिकर्षजत्वात् न चानुमेयस्थेन्द्रियेण सत्रिकर्षादनुमानम्भवति सोऽयम् प्रत्यक्षानुमानयोल क्षणभेदो महानायितव्य इति ॥ न चैकदेशोपलब्धिरवयविसद्भावात् ॥ ३० ॥
न चैकदेशोपलब्धिमान कि त क देशो पलब्धिस्तत्म हचरिताक्यव्यपलब्धिश्च, कस्मात् अत्रयविसङ्गाबात् अस्ति ह्ययमेक देशव्यतिरिकोऽवयवो तस्यावयवस्थान योपलञ्चिकारण पाप्तस्यैकदेशोपलब्धावनुपलब्धिरनप पति यकृत् स्नग्रहणादिति चेत् न कारणतोऽन्यस्यैकदेशस्थाभावात् न चावयवाः कृत्स्नाः ग्ट ह्यन्ते' अवयवैरेवावयवान्तरव्य वधानात नावयवी कतनो मात इति नायं ग्टह्यमाणेष्व वयवेष परिसमाप्त इति, सेय मेक देशोपपलब्धि रनि. तेति कृत्स्नमिति वै खल्व शेभतायां सत्याम्भवति, प्रकृत्स्न मिति शेधे सति, ततदवयवेषु बइष्वस्ति । अव्य वधाने ग्रहणात् व्यवधाने चायहणादिति। अङ्गत भवान् दृष्टो व्याचष्टां ग्ट ह्यमाणस्थावयविन: किमग्टहीतं मन्यसे येनैकदेशोपलब्धिः स्यादिति न ह्यस्य कारणेभ्योऽन्ये एकदेशा भवन्तीति तत्रावयवत्तं नोपपद्यत इति इदं तस्य वृत्तम्,येषामिन्द्रियार्थसन्निकर्षादग्रहणमवयवानां व्यवधानादग्रहणं तै: सह ग्टह्यते येषामवयवानां व्यव. धानादयहणं तैः सह न ग्टह्यते न चैतत्कतोऽस्ति भेद इति समुदायोऽप्य शेषता वा समुदायो वृक्षः स्यात् तत्प्राप्तिर्वा उभयथाग्रहणभावः । मूलस्कन्वशाखापलाशादीनामशेषता वा समुदायो वृक्ष इति स्यात् पाप्तिा समुदायिनामिति उभयथा समुदायभूतस्य सक्षस्य ग्रहणं नोपपद्यत इति अवयवैस्तावदवयवान्तरस्य व्यवधानाद शेषग्रहणं नोपपद्यते प्राप्तिग्रहणमपि नोपपद्यते 'पाप्तिमतामयणात् मेयमेक देशग्रहणसहचरिता वृक्षबुदिव्यानरोत्पत्तौ कल्पाते न समुदायमान इति ।
साध्यत्वादवयविनि सन्देहः ॥ ३१ ॥
यदुक्तमवयविसद्भावात् प्राप्तिमतामयमहेतुः साध्यत्वात् साध्यन्तावदे. तत्कारणेभ्यो द्रव्यान्तरसत्पद्यत इति अनुपादितमेतत्, एवञ्च सति विप्रतिपत्तिमात्रम्भवति विमतिपत्तेचावयविनि संशय इति॥
For Private And Personal