________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१ अध्याये २ आह्निकम् ।
सोधनभावः । यत् तत्प्रमाणैरर्थस्य साधनं तत्र छलजातिनिग्रहस्थानानामङ्गभावो रक्षणार्थत्वात्, तानि हि प्रयुज्यमानानि परपचविघातेन स्वपक्षं रचयन्ति । तथा चोक्तम् । “तत्वाध्यवसायसंरक्षणायें जल्पवितण्ड े वोजप्ररोहरक्षणार्थं कण्टकशाखावरणवदिति" । यश्चासौ प्रमाणैः प्रतिपञ्चस्योपालम्भस्तस्य चेतानि प्रयुज्यमानानि प्रतिषेधविषातामहकारीणि भवन्ति तदेवमङ्गीभूतानां कलादीनामुपादानम् जल्प े न स्वतन्त्राणां साधनभावः । उपालम्भ तु खातन्त्र्यमप्यस्तीति ।
स प्रतिपक्षस्थापना होनो वितण्डा ॥ ४४ ॥
स जल्पवितण्डा भवति, किं विशेषण: प्रतिपक्षस्थापनया हीनः, यौ तौ समानाधिकरणो विरुद्धौ धर्मैा पञ्चप्रतिपचावित्युक्तौ त्योरेकतर वै तण्डिको न स्थापयतीति परपक्षप्रतिषेधेनैव प्रवर्तत इति स्तु त स प्रतिपक्षहीनो वितण्डा यह खलु तत्परप्रतिवेधलक्षणं वाक्यं स वैतण्डिकस्य पक्षः न त्वसौ साध्यं कचिदर्थं प्रतिज्ञाय स्थापयतीति तस्माद्यथान्यास मेवास्त्विति हेतुलक्षणाभावाद हेतवो हेतु सामान्या तुवदाभासमाना स्त इमे ॥
सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातौत
काला हेत्वाभासाः ॥ ४५ ॥
तेषाम् ॥
अनैकान्तिकः सव्यभिचारः ॥ ४६ ॥
२५
व्यभिचार एकत्राव्यवस्था सह व्यभिचारेण वर्तत इति सव्यभिचारः, निदर्शनम् नित्यः शब्दोऽस्त्वात् स्वर्थवान् कुम्भोऽनित्यो दृष्टा न च तथा स्पर्शत्रान् शब्दस्तस्मादस्पर्शत्वान्नित्यः शब्द इति दृष्टान्ते स्पर्शत्वमनित्यत्वं च धर्मेौ न साध्यसाधनभूतौ दृश्येते स्पर्शवांश्चः खुर्नित्यश्चेति । ब्रा मादौ च दृष्टान्ते उदाहरणसाधर्म्यात् साध्यसाधनं हेतुरिति । अन्स
For Private And Personal