________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२५
१ अध्याये २ किम् ।
स्वनिवृत्ते विमर्श इति । विश्येति विमर्श कृत्वा, सोऽयं विमर्शः पच्चप्रतिपञ्चाभावद्योत्यं म्यायं प्रवर्त्तयतोत्बुपादीयत इति एतच्च विरुद्धयोरेकध मिस्ययोर्बोद्धव्यं यत्र तु धर्मसामान्यगतौ विरुद्ध धर्मों हेतुतः सम्भ वतः तत्र च तुतोऽर्थस्य तत्त्वाभावोपपत्तेः, यथा क्रियावद्द्रव्यमिति लचणवचने यस्य द्रव्यस्य क्रियायोगो हेतुतः सम्भवति तत् क्रियावत् यस्य न सम्भवति तद क्रियमिति, एकधर्मिस्थयोच विरुद्धयोरयुगपद्भाविनो का विकल्पः यथा तदेव द्रव्यं क्रियायुक्त क्रियावत् अनुपनपरतक्रियं पुनरक्रियमिति । न चायं निर्णये नियमो विम्टश्यैव पश्चप्रतिपचाभ्यामर्थावधारणं निर्णय इति किन्त्विन्द्रियार्थसन्निकर्षेत्पन्नप्रत्यसे ऽर्थावधारणं निर्णय इतिपरीक्षाविषये तु विमृश्य पच्चप्रतिपच्चाभ्यामर्थावधारणं निर्णयः शास्त्र बादे च विमर्श वर्जम् ॥
इति वायायनी न्यायभाष्ये प्रथमाध्यायख प्रथममाह्निकम् ।
·
तिस्रः कथा भवम्ति वादो जल्पो वितण्डा चेति तासाम् । प्रमाणतर्कसाधनोपालम्भ: सिद्दान्ताविरुद्ध : पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः ॥४२॥
एकाधिकरणस्यौ विरुद्धौ धम्मा पचप्रतिपच्चौ प्रत्यनीकभावादस्त्यात्मा नाख्यात्मेति, नानाधिकरणौ विरुद्धो न पञ्चप्रतिपच्चौ यथा नित्य खात्मा अनित्या बुद्धिरिति परियहोऽभ्युपगमव्यवस्था, सोऽयं पञ्चप्रतिपक्षपरिग्रहो बादः तस्य विशेषयं प्रमाणतर्कसाधनोपालम्भः प्रमाणैस्तर्केण च साधनमुपालम्भवामि क्रियत इति, साधनं स्थापना, उपालम्भः प्रति
For Private And Personal