________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१ अध्याये १ आङ्गिकम् ।
कर्मनिमित्तो भूतसर्गः, कर्म हेतवो दोषाः प्रवृत्तिच, स्वगुण विशिष्टाचतनाः, असदुत्पद्यते, उत्पन्नं निरुध्यते इति, योगानाम् ॥
यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्वान्तः ॥३०॥
यथार्थस्य सिद्धावन्येऽर्था अनुषज्यन्ते न तैर्वि ना मोऽर्थः सिध्यति तेऽर्या यदधिसानाः सोऽधिकरण सिद्धान्तः यथा देहेन्द्रियव्यतिरिक्तो जाता, दर्शनस्मनाभ्यामेकार्थग्रहणादिति । अत्वानुषङ्गिणोऽर्था दून्द्रियनानात्वं नियतविषयाणीन्द्रियाणि स्वविषयग्रहणलिङ्गानि ज्ञातुर्ज्ञानसाधनानि गन्धादिगुणव्यतिरिक्त द्रव्यं गुणाधिकरणं नियतविषय थेतना इति पर्वार्थ सिद्धावेतेऽर्थाः सिद्ध्यन्ति न तै विना सोऽर्थः सम्भवतीति ॥
अपरीक्षिताभ्युपगमात् तविशेषपरीक्षणमभ्यपगमसिद्धान्तः ॥ ३१ ॥
यत्र किञ्चिदर्थजातमभ्यु पगम्यते अस्तु द्रव्यं शब्दः, स तु नित्योऽथाऽनित्य इति द्रव्यस्य सतो नित्यताऽनित्यता वा त विशेष: परीच्यते सोऽभ्युपगमसिद्धान्तः खबु यतिशयचिख्यापयिषया परवुमवज्ञानाच्च प्रवर्तत इति । अथावयवाः ।
प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः॥ ॥३२॥
दशावयवाने के नैयायिका वाक्ये सञ्चचते। जिज्ञासा संशयः शक्यप्राप्तिः प्रयोजनं संशयव्युदास इति ते कम्मा द्रोच्यन्त इति तत्राप्रतीयमानेऽर्थे प्रत्ययार्थस्य प्रवर्ति का जिज्ञासा अप्रतीयमानमर्थ क मा जि. जासते तं तत्त्वतो ज्ञातं हाखामि वोपादास्ये बा,उचेन्निध्ये वेति तावता हामो पागोभेक्षाबवयतत्वज्ञानार्थस्तदर्थ मयं जिज्ञासते सा खल्लियमसाधनार्थस्येति, जिज्ञासाधिष्ठान संशयश्च व्याहतधर्मोपसङ्घातात् तत्त्व.
For Private And Personal