________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२८०
न्यायसूत्रत्तौ।
हिनी ध्यानमित्यर्थः समाधिमाइ तदेवार्थम'निर्भासं स्वरूपम्शून्यमिव समाधिः अर्थस्य धर्मो ज्ञानस्वरूपञ्च यदि पाने न भासते तदा समाधिरित्यर्थः सूत्रान्तर वयमन्तरङ्ग पूर्वेभ्यः चरमत्त्रयं माक्षादुपकारकमित्यर्थः ॥४६
नन्वेवं किमान्वीक्षिक्ये त्यत आह । तदर्थ मित्यनुवर्तते ज्ञायतेऽनेनेति ज्ञानं शास्त्र प्रकृतं तस्य ग्रहण मध्ययनधारणे नत्राभ्यासो दृढ़तरसंस्कारः तविद्यैस्त दभियुक्त संवादः स्वानुभवदार्थाय न हि योगाङ्गज्ञानाय तत्मापेक्ष त्वेन न प्रकतशास्त्र वैफल्यं ध्ये यस्वरूपवै लक्षण्यात् ॥ ४७ ॥ ___ संवाद प्रकारं वा दर्शयितमाह। तं तडिद्य सब्रह्मचारी सहाध्यायो विशिष्टः प्रकृष्टज्ञानवान् श्रेयोऽर्थों मुमुक्षुः विशिष्टः पूर्वोक्त भिन्न इत्यर्थः इति कश्चित् विजिगीषुव्यावृत्त्यर्थ अनसूयिभिरिति ॥४८॥ .
संवादप्रकारमाह। वाशब्दो निद्ययार्थः अर्थित्वे तत्त्व व भत्मायां सत्या प्रयोजनार्थं तत्व निर्णयार्थ प्रतिपक्षहीनं प्रतिकूल पक्षहीनं यथा स्यात्तथाऽभ्यु पेयात् तथा च भाष्य' स्वपक्षमनवस्थाप्य स्वदर्शनं परिशोधयेदिति तत्व निर्णोष तया न पक्षपात इति भावः ॥ ४ ॥
समाप्तं तत्त्वज्ञान विवृद्धिप्रकरणम् ॥ ५७ ॥ __तद्विद्यः सह संवाद इत्यत्र बयोवाह्य सह संवादः कर्तव्य इति भ्रमो माभूदिति तत्त्वज्ञान परिपालन प्रकरणमारभते । तत्वाध्यवसायस्य तत्व निर्णयस्य संरक्षणं परोक्तदूषणास्कन्दनेनाप्रामाण्यशङ्काविघटन तदर्थं जल्पवितण्डे पर्व सुक्त इति शेषः ॥ ५० ॥
ताभ्यां विगृह्य कथनं ॥ क ॥ ननु ताभ्यां किङ्कार्य मि त्यत आह । अयमर्थः वयोवाद्य तदर्श. नाल्यासाहितकुज्ञानरपरैर्वा यदि खपक्ष आक्षिप्यते तदा ताभ्यां जल्पवितण्डाभ्यां सावधारणं चैतत् वयऽन्तःपातिनामाक्षेपे तु वादजल्पवित. ण्डाभिर्य येच्छङ्कथयेदिति भावः वस्तुतस्तु मुमुक्षोन तादृशैः सह संवादो वीतरागत्वान्न हि शास्त्रपरिपालनमपि तदुद्देश्यं नवा तदुपेक्ष्यैव शास्त्र गछति किन्तु शास्वमभ्यस्येतेति तत्त्वमिति ॥ क ॥
समाप्तं तत्त्वज्ञान परिपालन प्रकरणम् ॥ ५८॥ समाप्त चतुर्थाध्यायस्य कितीयमाह्निकम् ॥ २॥
For Private And Personal