________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१ अध्याये १ त्राङ्गिकम्। बुद्धिरुपलब्धि नमित्यनर्थान्तरम् ॥ १५ ॥
नाचेतनस्थ करणस्य बुद्धे न भवितुमर्हति तच्चि चेतनं स्यात् एकश्चायं चेतनो देहेन्द्रियसङ्घातव्यतिरिक्त इति प्रमेयलक्षणार्थ थाऽपि वाक्यस्यान्यार्थ प्रकाशनमुपपत्तिसामर्थ्यादिति । सत्यनुमानागमसंशयप्रतिभावज्ञानोहाः सुखादिप्रत्यक्षमिच्छादयश्च मनसो लिङ्गानि तेषु सखियमपि ॥
युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ॥ १६ ॥
अनिन्द्रियनिमित्ताः समुत्यादयः करणान्तरनिमित्ता वितुमर्हन्तीति युगपञ्च खलु घ्राणादीनां गन्धादीनाञ्च सन्निकर्षेषु सत्सु युगपनानानि नोत्पद्यन्ते तेनानुमोयते अस्ति तत्तदिन्द्रियसंयोगि सहकारिनिमित्तान्तरमव्यापि यस्यामन्निधे!त्पद्यते ज्ञानं सन्निधेश्चोत्पद्यत इति मनःसंयोगान पेक्षख हीन्द्रियार्थसद्रिकर्षस्य ज्ञान हेतुत्वे युगपदुत्पद्य रन् ज्ञानानीति । क्रमप्राप्ता त॥
प्रत्तिर्वागबुद्धिशरोरारम्भ इति ॥ १७॥
मनोऽत्र बद्धिरित्यभिप्रेतं, वुद्यतेऽनेनेति बुद्धिः, सोऽयमारम्भः शरीरेण वाचा मनसा च पुण्यः पापश्च दशविधः, तदेतत् कृतभाष्य द्वितीयसूत्र इति ॥
प्रवर्तनालक्षणा दोषाः ॥१८॥
प्रवर्तना प्रवृत्तिहेतुत्वम् ज्ञातारं हि रागादयः प्रवर्त्तयन्ति पुण्ये पापे वा । यव मिथ्याज्ञानं तत्र रागद्दे षाविति प्रत्यात्मवेदनीया हो मे दोषाः कस्मात् लक्षणतो निर्दिश्य न्त इति कर्मलक्षणाः खल रक्त विष्टमूढाः रतो हि तत्कर्म कुरुते येन कर्मणा सुखं दुःखं वा भजते, तथा विष्ट - स्त था मूढ इति दोषा रागद्वेषमोहा इत्युच्यमाने बहुनोक भवतीति |
For Private And Personal