________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१ अध्याये १ आङ्गिकम् ।
मन्मन एवेदम्, ससुखसाधनस्य दुःखानुषङ्गाहःखेनाविप्रयोगाधिविधवा. धनायोगाइःखमितिसमाधिभावनमुपदिश्यते, समाहितो भावयति, भाव यनिर्विद्यते, निर्विलय वैराग्यम्, विरतस्यापवर्ग रति जन्ममरणप्रबन्धो कोदः सर्वदुःखप्रहाणमपवर्ग इति । अत्यन्यदपि द्रव्य गुणकर्ममामान्यविशेषसमवायाः प्रमेयम् तद्भेदेन चाऽपरिसङ्ख्य यम् । अस्य तु तत्वजानाद पवर्ग: मिथ्याज्ञानात् संसार इत्यत एतदुपदिष्टं विशेषेणेति । सत्तात्मा तानत् प्रत्यवतो न ग्टह्यते स किमाप्तोपदेशमाबादेव प्रतिपद्यत इति नेत्युच्यते अनुमानाञ्च प्रतिपत्तव्य इति कथम् ॥
इच्छाहेषप्रयत्नसुखदुःखजानान्यात्मनो लिङ्गमिति ॥ १०॥
यज्जातीयस्थार्थस्य मधिकर्षात् सुखमात्मोपलब्धवान् तज्जातीयमेवार्थ पश्यन्नपादातुमिच्छति सेयमादातुमिच्छा एकस्यानेकार्थ दर्शिनी दर्शनप्रतिसन्धानाद् भवति लिङ्गमात्मनः, नियतविषये हि बुद्धिभेदमाले न सम्भवति देहान्नरवदिति । एवमेकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धानाहःखहेतौ हेषः यज्जातीयो यथार्थः सुखहेतः प्रसिद्धस्तज्जातीयमर्थम्पश्यन्नादातम् प्रयतते योग्यम् प्रयत्न एकमनेकार्थदर्शिनं दर्शन प्रतिसन्धातारमन्तरेण न स्यात् नियत विषये बुद्धिभेदमाले न सम्भवति देहानरवदिति एतेन दुःखहेतो प्रयत्नो व्याख्यातः । सुखदुःखमत्या चावं तत्साधनमाददानः सुखमुपलभते दुःखमुपलभते सुखदुःखे वेदयते पूर्बोकएव हेतुः, बुभुत्मानः स्वल्वयं विमृशति किंखिदिति विमृशन् नानीते इदमिति तदिदं जानं बुभुत्माविमाभ्यामभिन्न कर्त कं ग्टह्यमाणमात्मलिङ्गम् पूर्वोक्तएव हेतरिति । तत्र देहान्तरवदिति विभज्यते । यथाऽनात्मवादिनो देहानरेषु नियतविषया बुद्धिभेदा न प्रतिमन्धीयन्ने स्थैकदेहविषया अपि न प्रतिसन्धीयेरन् अविषेपात्, सो ऽयमेकसत्वस्य समाचारः स्वयं दृष्टस्य सरणं नान्यदृष्टस्येति एवं खलु नानासत्यानां समाचारोऽन्यदृष्टमन्ये न भरनीति । तदेतदुमयमशक्यमनात्मवादिना व्यवस्थापयितमिति एवमयपत्रमस्यात्मेति । तस्य भोगाधिष्ठानम् ॥
For Private And Personal