________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्स्यायनभाष्ये
समानधर्ममर्थमिन्द्रियार्थस त्रिकर्षादुपलभमानोऽस्य गायशब्दः संज्ञेति संग संजिसम्बन्ध प्रतिपद्या इति । यथा सुहस्तथा मुगपर्णी यथामाषस्तथा माषपर्णीत्यु पमाने प्रयुक्त उपमानात् संज्ञासङ्गिसम्बन्ध प्रतिपद्यमानस्तामोषधी भैषज्यायाहरति एवमन्याऽप्युपमा नस्य लोके विषयो बुभु मितव्य इति । अथ शब्दः ॥
प्राप्तोपदेशः शब्दः ॥ ७॥ आप्तः खलु साक्षात् कृतधर्मा यथादृ ष्ट स्थार्थस्य चिख्यापयिषया प्रत उपदेष्टा साक्षात्करणमर्थ स्याप्तिस्तया प्रवर्तत इत्याप्तः परध्यार्यम्लेच्छानां समानं लक्षणम् । तथा च सर्वेषां व्यवहाराः प्रवर्तन्त इति । एवमेभिः प्रमाणे वमनुष्यतिरश्च व्यवहाराः प्रकल्पान्ने नातोऽन्यथेति ॥
स विविधो दृष्टाऽदृष्टार्थत्वात् ॥८॥ यस्येह दृश्य तेऽयः स दृष्टार्थः यस्यामुत्र प्रतीयते मोऽदृष्टार्थः एवमपि लौकिकवाक्यानां विभाग इति । किमर्थं पुनरिदमुच्यते स न मन्ये त दृष्टार्थ एवाप्तोपदेशः प्रमाणम् अर्थस्थावधारणादिति । अष्टार्थोऽपि प्रमा. णमर्थ स्थानुमानादिति । किं पुनरनेन प्रमाणेनार्थ जतिं प्रमातव्यमिति तदुच्यते॥
आत्मशरोरेन्द्रियार्थबुद्धिमनः प्रष्टत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् ॥ ६ ॥
तात्मा सर्वस्य द्रष्टा, सर्वस्य भोक्ता, सर्वज्ञः, सर्वानुभावो, तेस्य भोगायतनं शरीरम् | भोगसाधनानीन्द्रियाणि भोक्तव्या इन्द्रियार्थाः भोगो बुद्धिः। सर्वार्थोपलब्धौ नेन्द्रियाणि प्रभवन्तीति सर्व विषयमन्तः करणं मनःशरीरेन्द्रियार्थबुद्धिसुखवेदनानां नि त्तिकारणम्, प्रवृत्तिर्दोघाश्च नास्य, इदं शरीरमपूर्वमनुत्तरञ्च, पूर्वशरीराणामादिर्नास्ति उत्तरेषाम पवर्गोऽन्त इति मे त्यभावः । ससाधनसुखदुःखोपभोगः फलम् । दुःखमिति नेदमनुकूल वेदनीयस्य सुखस्य प्रतीतेः प्रत्याख्यानम्, किन्तर्हि
For Private And Personal