________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याय १ आह्निकम् ।
ܟ
व बौद्धानां पूर्वपच्च सूत्राणि वार्त्तिकता लिखितानि च विस्तारभयान्न लिख्यन्ते ॥ ३१ ॥
सिद्धान्तत्रत्वम् । श्रवयविनोऽसिद्धौ तगुणकर्मादीनां सर्वेषामयहणं तथा च सकम्पाकम्पत्वरक्कारक्तत्वादिकमपि न सुग्रहं परमाणुगत त्वात् प्रत्यचे महत्त्व य हेतुत्वात् ॥ १२ ॥
हेत्वन्तरमाह । व्यवयवेभ्योऽवयव्यतिरिच्यते तथा सति धारणाकर्ष - णयोरुपपत्तेरन्यया परमाणु पुञ्जत्वे चैकदेशधारणेन सकलधारण मेकदेशाकर्षथेन सकलाकर्षणञ्च न स्यादित्यर्थः ॥ ३३ ॥
२२७
इदमवद्य' नौकावर्षणेन नौकास्थाकर्षणवत् कुण्डधारणेन कुण्ड - स्वदधिधारणवचोपपत्तेर्विजातीयसंयोगबले नै वावयवावयविभावाभावेऽप्यु पपत्ते रतः पूर्वोक्तां युक्तिमेव साधीयसीं मन्यमानस्तत्र परोक्त समा धानमाशङ्क्य दूषयति । अतिदूरस्यैक मनुष्यैकवृक्षादेरप्रत्यचत्वेऽपि सेना - बनादि प्रत्यन्तवदेकपरमापोरप्रत्यचत्वरेऽपि तत्समूहरूपघटादेः प्रत्यचं स्यादिति चेन्न तदपि काणनामतीन्द्रियत्वात् प्रत्यचे महत्त्वस्य हेतुत्वान्तत्सत्त्वात्येनावनादि प्रत्यक्षं युज्यते नत्वणूनां महत्त्वाभावादिति भावः ||३४|| समाप्तमवयविपरीक्षा प्रकरणम् ॥ १५ ॥
ब्रवसरेण क्रमप्राप्तमनुमानं परीचितुं पूर्वपचयति । अनुमानस्य लैविध्य पूर्वमुक्तं तत्र विविधस्याप्रामाण्ये साधितेऽनुमानमप्रमाणमर्थासिद्धमित्याशयेनेदं चानुमानं अनुमानत्वेनाभिमतं न प्रमाणं प्रमितिकरणं व्यभिचारिहेतुकत्वात तत्र त्रिविधे व्यभिचारं दर्शयति रोधेत्यादिना नदीवृड्या पिपीलिकाण्डसञ्चारेण मयूररुतेन च दृष्ट्यनुमानं त्रिविधम्दाहणं न सम्भवति नदीरोधाधीननदीया श्राश्रमोपघाताधीनपिपीलिकाण्डसञ्चारेण मनुष्यकत कमयूररुतस दृशरुतेन व्यभिचारात् पिपी - लिकाण्डसञ्चारस्य दृष्टिहेतुत्वाभिप्रायेणेदं अथवा लच्तणसूत्रे पूर्ववत् पूर्वकालीन साध्यानुमापकं शेषवदुत्तरकालीन साध्यानुमापकं सामान्यतो दृष्ट' विद्यमानसाध्य स्याम्यनुमापकमित्यर्थ इत्याशयः एतेन त्रैकालिकसाध्यानुमापकत्वं सम्भवति परेतु पिपीलिकाण्डसञ्चारेणात्यन्तो नानुमानं ततश्च महाभूतच्चोभानुमानं तस्य च दृष्टिहेतुत्वात्तेन वृष्ट्यनुमान
·
For Private And Personal