________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१ अध्याये १ आह्निकम् ।
१८७
च स योजनाभिधेयप्रतिपादकं प्रथमहितोयसूत्राभ्यामेकं प्रकरणं, ततः प्रमाणलक्षणप्रकरणं ततः प्रमेयलक्षणप्रकरणं ततो न्यायपूर्वाङ्गप्रकरणं ततोन्यायसिद्धान्त प्रकरणं ततोन्य यस्वरूपप्रकरणं ततो न्यायोत्तराग-प्रक. रणमिति प्रथमाजिके सप्तप्रकरणानि । श्रवणादनु पश्चादीक्षा अन्वीक्षा उन्नयनन्ननिर्वाहिका सेयमान्वीक्षिकी न्यायतर्कादिशब्दैरपि व्यवह्वियते तथा च "न्यायो मीमांसा धर्मशास्त्राणीति,, ऋतिः, पुराण न्यायमीमांसे - त्यादि स्टतिः । मीमांसा न्यायतकच उपाङ्गः परिकीर्तित इति पुरा. णम् । विद्येभ्यस्त्रयों विद्या दण्डनोतिञ्च शाश्वतीम् । प्राचीक्षिकीवात्मविद्यां वा रम्भांश लोकत इति मनुः, नया यस्त ग्यानुसन्धत्ते सधर्म वेदनेतर इत्यादि मोक्षधर्मे तत्रोपनिषदं तात! परिशेषन्त पार्थिव ! । मथामि मनसा तात ! दृष्ट्वा चान्वीक्षिकी परामित्य पनिषदर्थ श्वान्वीक्षिक्यनुसारी पाह्य इत्युक्तमिति ॥ १ ॥
ननु तत्त्वज्ञानस्य न माज्ञादेव निःश्रेयसहेतत्व निःश्रेयसं नावविविध परापरभेदात् तत्रापरं जीवन किलक्षणं तत्त्वज्ञानानन्तर मेव तदप्य वधारितात्मतत्वस्य नैर नयाभ्यासापहृत मियाज्ञानस्य -प्रारब्ध कर्मोपभुञानस्य परन्त क्रमेण, तब क्रमप्रदिपादनापेदं सूत्रमिति दुःखादीनां मध्ये यतुत्तरोत्तरं तेष.मपाये तदनन्तरस्य तत्मविहितस्य पर्व पर्व स्वापायाद पवर्ग: प्रयोजकत्वं प्रये ज्यत्व वा पञ्चम्ट र्थः दण्डाभावा हटाभाव इति वत्स्वरूप सम्बन्धविशेष ए व तत् तदयमर्थः तत्त्वज्ञानेन विरोधितयापहृते मिथ्याज्ञाने कारणाभावाच निहत्ते रागवेषात्म के दोषे तदभावाञ्च प्रहत्तेधर्माधर्मात्मिकाया अत्त्पत्तौ तदभावाच जन्मनोविशिष्टशरीरसम्बन्धस्थाभावे दुःखाभाव द प वर्गः । यद्यपि ज्ञानि. नोऽपि राग दयस्तिष्ठन्ति तथा प्युत्कट रागाद्यभावे तात्मयम् । यद्यपि दोपाणां न धम्मादि जनकत्वं व्यभिचारात्तथापि तत्तद्दषाणां तत्त मर्मादिहेतुत्वादोषाणये धमाद्यपायः वस्तुतोविनापौच्छां गङ्गाजलसंयोगादितो धर्मादिसम्भवाद्यभिचारः तस्मात् मिथ्याज्ञानज वासनै वात्व दोषः, तस्याच मिय्याज्ञाननाथात् तत्कालीनतत्त्वज्ञानजवासमातो वा नाश इत्याशय इत्यपि वदन्ति । यद्यपि दुःखापायाबापवर्गः किन्तु स एव सः तथा
For Private And Personal