________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
__ १ अध्याये १ आह्निकम् ।
१८५
प्रमेये च सौवं वचनं ग्टह्यते समयोजनत्वात् तच्च वच्यते नतु दृष्टान्तादावेककचनं सप्रयोजनं तथाच दृष्टान्ने विवचनम् अन्वयव्यतिरेकिभेदेन दृष्टान्न विध्यस्य वच्य माणत्वात् । संशये सिद्धान्ने छले च बहुवचनं संशये छले च वैविध्यस सिद्धान्ते चातुर्विध्यस्य वच्यमाणत्वात्, अन्यथा नातिनिग्रहस्थानयोबहुवचनं तवापि व्याइन्येत एकवचनस्यैव लक्षणसूत्रे सत्त्वादिति वदन्ति । नव्यास्तु सर्वत्र प्रथमोपस्थित कवचनेनैव विग्रहः, नाव बहुवचनेनैव प्रमाणादीनां बहुत्वं परिछियते किन्द - ग्रिमविभागेन, नोकहित्र धवखदिरादौ धवश्व खदिरच पलाशचेति न विग्टह्यते अतएव प्रयोजनखे कवचनान्तत्वेऽपि तहिभागाकरणेऽपि सुखदुःखाभावतलाधनभेदेन तस्स बहुत्व न विरुध्य तदूति प्राइः । अत्र च निःश्रेयसे सिद्धे पादिवत्त प्राप्तये न प्रयत्नान्तरमपेक्षितमिति प्रतिपादनायाधिगमपदम् । ननु प्रमाणादयः पदार्थाइति शब्दात् प्रथमसूत्रादेव वा तत्वज्ञानं स्वादिति चेच तेमां विशिष्य ज्ञानं हि तत्वज्ञानं तबोद्देशलक्षणपरीक्षा प्रकाशका च्छास्त्रादेव, शास्त्रं हि विशिष्टानुपूर्वी का पञ्चाध्यायी अध्यायस्वाट्रिकसमूहः आङ्गिकन्त तादृश प्रकरणसमूहः, प्रकरणन्त तादृशसूत्रसम्हः सूलन्त ताशवाक्यसमूहः व क्यन्त त दृशपदसमूहदति बदन्ति । अत्र समूहशब्दे नानेकत्व विवक्षितं तेनाध्यायादेरातिकादि. यात्मकत्वेऽपि न चतिः । अव च यद्यपि मोक्षजनकज्ञानविषयत्वेन प्रमेयमेवादौ निरूपयितु मद्य तथापि प्रमाणस्य सकल पदार्थ व्यवस्थापकत्वेन प्राधान्यात्प्रथममुद्देशः । ततोऽवसरतो भुमितप्रमेयस्य ततश्च पदार्थव्यवस्थापनस्यन्यायाधीनतया न्याये निरूपणी येऽभ्यहितयोायपोङ्गयोः संशयप्रयोजनयोः तत्राप्यभ्यहिततया संशयस्य प्रथम नच निर्णीतेऽपि मननविधानात्र संशयस्य न्यायाङ्गत्वमिति वाच्यम् | आहार्यसश्योपगमात् यद्यपि प्रयोजनं न न्यायागमपि तु तज्ज्ञानं तथापि तदेव निरूपणीयं न तु ज्ञाननिरूपणापेक्षेति । परम्त्यायने दृष्टान्नस्य मूलत्वादनन्तरं दृष्टान्नस दृष्टान्नमल को न्यायः सिद्धान्तविषय इत्यतोऽनन्तरं सिद्धान्नस्य,ततश्चावसरतः सिद्धान्नाधीनस्य, पञ्चाक्यवरूपस्य न्यायस्य ततश्चैक कार्य्यतया न्यायसहकारिणतर्कस्य, ततश्च तर्कजन्यतया निर्णयस्य, ततश्च निर्णयानुकूलत्वा
For Private And Personal