________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्सायनभाष्ये
तेषामावरणादीनामनुपलब्धि! पलभ्यते अनुपलम्मानास्तीत्यभावोऽस्याः सियति, अभावसिद्धौ हेत्वभावात्तविपरीतमस्तित्वमावरणादीनामवधार्यते तविपरीतोपपत्तेर्यत् प्रतिज्ञातं न माहसञ्चारणाविद्यमानस्य शब्दस्यानुपलब्धिरित्येतत्र सियति सोऽयं हेतरावरणाद्यनुपलब्धेरित्यावरणादिषु चावरणाद्यनुपलब्धौ च समयानुपलब्धमा प्रत्यवस्थितोऽनुपलब्धिसमो भवति । असोत्तरम् । अनुपलम्भात्मकत्वादनुपलब्ध रहेतुः ॥३०॥
आवरणाद्यनुपलब्धिर्नास्त्यनुपलम्भादित्यहेतः कमात् अनुपलम्भात्मकत्वादनुपलधेः, उपलम्भाभावमावत्वादनुपलब्धेः, यदस्ति तदुपलधे विषयः उपलब्धधा तदस्तीति प्रतिज्ञायते, यवास्ति तदनुपलब्धे विषयः अनुपलभ्यमानं नासीति प्रतिज्ञायते । सोऽयमावरणाद्यनुपलधेरनुपलम्भाभावोऽनुपलब्धौ स्वविषये प्रवर्तमानी म स्खविषयं प्रतिषेधति । अप्रतिषिद्धा चावरणाद्यनुपलब्धिहें तत्वाय कल्पाते, आवरणादीनि तु विद्यमानत्वादुपलब्धेविषयास्तेषामुपलब्धता भवितव्यम्, यत्तानि नोपलभ्य ने तडपलब्धेः स्वविषयमतिपादिकाया अभावादनुपलम्भादनुपल. ब्धेविषयो गम्यते न सन्त्यावरणादीनि शब्दस्याग्रहणकारणानीति अनु. पलम्भादनुपलब्धिः सिद्यति, विषयः स तखेति ॥
ज्ञानविकल्पानाञ्च भावाभावसंवेदनादध्यात्मम्
अहेतुरिति वर्तते । शारीरे शरीरिणां ज्ञानविकल्यानां भावाभावौ संवेदनीयौ, अस्ति मे स्थयज्ञानं नास्ति मे संशय ज्ञानमिति, एवंप्रत्यक्षानुमानागमस्मृतिनानेषु सेयमावरणाद्यनुपलब्धिरुपलब्धप्रभावः स्वसंवेद्यो नास्ति मे शब्दस्यावरणाद्यनुपलब्धिरिति नोपलभ्यन्ते शब्दस्यायइणकारणान्यावरणादो नीति, तत्र यह तदनुपलब्धे रनुपलम्भादभावमिद्धिरिति एतद्रोपपद्यते ॥
For Private And Personal