________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदानवात्यायनभाष्य
नरमसंवेद्यत्वाददृष्ट विपाककालानियमाच्चाव्यवस्थितम् बुद्यादयस्तं संके. द्याश्चापवर्गिणश्चेति । अथागमविरोधः। बहु खल्विदमार्षमृषीणामुपदेशजातमनुठानपरिवर्जनाश्रयमुपदेशफलञ्च शरीरिणां वर्णाश्रमविभागेनानुष्ठानलक्षणा प्रवृत्तिः परिवज नलक्षणा निवृत्तिः, तबोभयमेतस्या दृष्टौ नास्ति कर्म सुचरितं दुश्चरितं वा, कर्मनिमित्तः पुरुषाणां सुखदुःखयोगः इति विरुद्यते, मेयं पापिठानां मिथ्याष्टिरकर्मनिमित्ता शरीरसृष्टिरकर्म निमित्तः सुखदुःखयोगः इति ॥
इति वात्स्यायनीये न्यायभाष्ये रतीयाऽध्यायस्य द्वितीयमाणिकम् ॥
समाप्तञ्चायं रतीयोऽध्यायः ॥ ३॥
मनसोऽन्तन्तरं प्रवृत्तिः परीक्षितव्या तत्र खल यावर्माधर्माश्रय रीरादि परीचितम् पर्जा माँ प्रवृत्ती परीक्षा इत्याह ॥
प्रवृत्ति यथोक्ता ॥१॥
तथा परीक्षितेति प्रहत्त्वनन्तरास्तहि दोषाः परीच्यन्तामित्यत आह ।
तथा दोषाः ॥ २॥ परीक्षिता इति बुद्धिसमानाश्रयत्वादात्मगुणाः, प्रतिहेतत्वात् पुनर्भवप्रतिसन्धानसामर्थ्याच्च संमारहेतवः, संसारस्थानादित्वादनादिना प्रबन्धेन प्रवर्तन्ते, मिथ्याज्ञाननिवृत्तिस्तत्वज्ञानात् तचित्तौ रागद्देष. प्रबन्धोन्देऽपवर्ग इति प्रादुर्भावनिरोधधर्मका इत्येवमाद्युक्त दोषाणामिति प्रवर्तनालक्षणा दोषा इत्युक्त तथा चेमे मानेासूयाविचिकित्मामत्सरादयः ते कमानोपसयायन्ते इत्यत आह ॥
For Private And Personal