________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
| লাভলাষসমাজ न करणाकरणयोरारम्भदर्शनात् ॥ ७४॥
चरितार्थानि भूतानि दर्शनावसानाब भरीरामरमारभन्ने इत्ययं विशेष एवं चेदुच्यते करणाकरणयोरारम्भदर्शनात् चरितार्थानां भूतानां विषयोपलब्धिकरणात् पुनः पुनः शरीरारम्भो हसते प्रतिपुरुषयोनानात्वदर्शनस्याकरणाविरर्थकः शरीरारम्भः पुनः पुनई श्यते । तस्मादकर्मनिमित्तान्यां भूतसृष्टौ न दर्शनार्था शरीरोत्यत्तिर्युता युक्तात कर्मनिमित्त सर्गे दर्शनार्था गरीरोत्पत्तिः। कर्मविपाकसम्बेदनं दर्शनमिति तददृष्ट कारितमिति चेत् कचिहर्शनमदृष्टं नाम परमाणनां गुणविशेषः क्रियाहेतस्तेन प्रेरिताः परमाणवः समर्छिताः शरीरमुत्पादयन्तीति तन्मनः समाविशति खगुणेनादृष्टेन प्रेरिते समनके शरीरे द्रष्टुरूपलब्धिर्भवतीति एतस्मिन् वै दर्शने गुणानुच्छोदात् पुनस्तत्मसङ्गोऽपर वर्गे अपवर्गे शरीरोत्पत्तिः परमाणुगुणसादृष्ट स्थानुक द्यत्वादिति ॥
मनःकर्मनिमित्तत्वाच्च संयोगानुच्छेदः ॥ ७५ ॥
मनोगुणे नादृष्टेन समावेशिते मनसि संयोगव्यु छ दो न स्यात् तब किङ्कतं शरीरादपसर्पणं मनस इति । कर्माशयक्षये तु कर्माधयान्तरादिपच्यमानादपसर्पणोपपत्तिरिति । अष्टादेवापसर्पणमितिचेत् योदृष्टः शरीरोपसर्पणहेतुः स एवापसर्पणहेतरपीति नैकस्य जीवन मायण हेतवानुपपत्तेः, एवं च सति एकोऽदृष्ट जीवनमायणयो तरितिप्राप्तम् नैतदुपपद्यते ॥
नित्यत्वप्रसङ्गश्च प्रायणानुपपत्तेः ॥ ७६ ॥
विपाकसंवेदनात् कर्माशयक्षये शरीरपातः प्रायणम् काशयान्तराञ्च पुनर्जन्म । भूतमात्रात्तु कर्म निरपेक्षात् शरोरोत्पत्तो कस्य चयात् शरीरपातः प्रायणमिति । प्रायणानुपपत्तः खलु वै नित्यत्वप्रसङ्ग विद्मः
For Private And Personal