________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ श्रध्याये । चह्निकम् ।
न च काचाभ्रपटलं वा नयमरसिं विष्टम्नाति सो ऽप्रतिहन्यमानः सन्निकृष्यत इति यच मन्यते न भौतिकस्याप्रतीषात इति तत्र ॥
,
तात् ॥ ४७ ॥
आदित्यरश्मेः स्फटिकान्तरेऽपि दायेविषा
ع
च्यादित्यरश्मेर विधातात् स्फटिकान्तरितेऽभ्यविधातात् दाह्येऽविषातत्काविघातादिति च पदाभिसम्बन्धभेदाद्वाक्य भेद इति यथा वाक्यं चार्थभेद इति प्रतिवाक्य वाक्यार्थभेदः चादित्यरश्मिः कुम्भादिषु न प्रतिहन्यते यविधातात् कुम्भस्यमुदकन्नपति प्राप्तौ हि द्रव्यान्तरगुणस उष्ण स्पर्शस्य ग्रहणम् तेन च शोतस्पर्धाभिभव इति, स्पटिकान्तरितेऽपि प्रकाशनीये प्रदीप रश्मीनामप्रतिघातः प्रतिघातात् प्राप्तस्य ग्रहणमिति भर्जनकपालादिस्यञ्च द्रव्यमाग्न येन तेजसा दह्यते तत्राविघातात् प्राप्तिः प्राप्तौ तु दाहोनाप्राप्यकारि तेज इति विधातादिति च केवलं पदसुपादीयते कोऽयमविधातो नाम अव्ययमानावयवेन व्यवधायकेन द्रव्येणासर्वतो द्रव्यस्याविष्टम्भः क्रिया तोरप्रतिबन्धः माझेरप्रतिषेध इति, दृष्टं हि कल निषक्तानामपां वहिः शीतस्पर्धस्य यहणम्, न च इन्द्रियेणाभन्निकृष्टस्य द्रव्यस्य स्पर्शोपलब्धिः दृष्टौ च प्रस्यन्दपरिस्रवौ तत्त्र काचानपटलादिभिर्नयमरमे रम्रतिघाताद्दिभिद्यार्थेन
सह सन्निकर्षादुपपक्ष
महणमिति ॥
नेतरेतरधर्म्मप्रसङ्गात् ॥ ४८ ॥
काचापटलादिवडा कुड्यादिभिरप्रतिघातः कुद्यादिवद्दा काचाम
पटलादिभिः प्रतिघात इति नियमे कारणं वाच्यमिति ॥
आदर्शोदकयोः प्रसादस्वाभाव्याद्रूपोपलब्धि
वत्तदुपलब्धिः ॥ ४६ ॥
For Private And Personal