SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ४८ न्यायदर्शनवात्यायनभाष्थे अभिव्यक्तौ चाभिभवात् ॥ ४२ ॥ वाह्यप्रकाशानुयहनिरपेक्षतायाञ्चति चार्थः, यद्रूपमभिव्यक्तमतं वाह्यप्रकाशानुग्रहं च नापेक्षते तविषयोऽभिभवोविपर्यये ऽभिभवाभावात् अनुभूतरूपत्वा चानुपलभ्यमानं वाह्यप्रकाशानुपहाच्चोपलभ्यमानं नाभिभूयत इति एवम् पपत्रम् अस्ति चाक्षुषो रश्मिरिति ॥ नक्त चरनयनरश्मि दर्शनाच्च ॥ ४३ ॥ दृश्यन्ते. हि न नयनरश्मयो नकचराणां वृषदंशमभृतीनाम्, तेन शेषस्थानुमानमिति, जातिभेददिन्द्रियभेद इनि चेत् धर्ममात्र चानुपपन्नम् बावरणस्य माप्तिप्रतिषेधार्थस्य दर्शनादिति। इन्द्रियार्थ सनिकर्षस्य ज्ञानकारणत्वानुपपत्तिः कस्मात् ॥ . अप्राप्य ग्रहणम् काचावपटल स्फटिकान्तरितोऽपलब्धे ॥४४॥ तृणादिसर्पद्व्यं काचेचपटले वा प्रतिहतं दृष्टमव्यवहितेन मत्रिसध्यते व्यवहन्यते वै प्राप्तिय॑वधानेनेति यदि च रश्मार्थसत्रिकीमहणहेतः स्यात् न व्यवहितस्य सनिकर्ष इत्यग्रहणं स्थात् अस्ति चेयं काचाचपटलस्फटिकान्तरितोपलब्धिः सा शापयत्व प्राप्यकारीणीन्द्रियाणि अत एवाभौतिकानि प्राप्यकारित्व हि भौतिकधर्म इति । न कुड्यान्तरितानुपलब्धे रप्रतिषेधः ॥ ४५ ॥ अप्राप्यकारित्वे सतीन्द्रियाणां कुद्यान्न रितस्यानुपन धिन स्यात् प्राध्यकारित्वेऽपि न काचमपटलम्फटिकान्तरितोपलचिर्न स्थात् ॥ अप्रतिघातात् सन्निकर्षोपपत्तिः ॥ ४६ ॥ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy