________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
५६ न्यायदर्शनवात्य यनभाष्ये द्रव्यगुणधर्मभेदाच्चोपलब्धि नियमः ॥ ३५॥
भिन्नः खल्वयं द्रव्य धर्मो गुणधर्मश्च महदनेकद्रव्यवञ्च विष लावयव. माय गं प्रत्यक्षतो नोपलभ्यते स्पर्शस्तु शी तो ग्टह्यते तस्य द्रव्यस्यानु. बन्धात् हेमन्त शिशिरौ कल्पते । तथाविधमेवच तैजसं द्रव्यमनुन तरूपं सह रूपेण नोपलभ्यते स्वास्त्वस्योष्ण उपलभ्यते तस्य द्रव्यस्यानुबन्धात् ग्रीभयसन्नौ कल्पवते यत्र त्वेषा भवति ॥ अनेकद्रव्यसमवायाद्रपविशेषाञ्च रूपोपलब्धिः॥३६॥
यत्र रूपञ्च द्रव्यञ्च तदाश्रयः प्रत्यक्षतः उपलभ्यते रूपविशेषस्तु यद्भावात् कचिद्रपोपलब्धिः यदभावाच्च द्रव्यस्य कचिद तुपलब्धिः स रूपधौऽयमुद्भवसमाख्यात इति, अनुङ्ग तरूपश्चायं नायनो रश्मिः, तस्मात्प्रत्यक्षतो नोपलभ्यत इति दृष्टश्च तेजसोधर्मभेदः उन तरूपस्पर्शम्प्रत्यक्षं तेजो यथादित्यरश्मयः, उद्भूतरूपमनद्भूतस्पर्श ञ्च प्रत्यक्षम् यथा प्रदीपरश्मयः । उगतस्पर्शमनुद्भूतरूपमप्रत्यक्षम् यथावादिसंयुक्त तेजः । अनुङ्ग, तरूपस्पर्शोऽप्रत्यक्षश्चाक्षुषोरश्सिरिति ॥ कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः॥३७
यथा चेतनस्यार्थो विषयोपलब्धिभूतः सुखदुःखोपलब्धिभूतच कल्पाते तथेन्द्रियाणि व्यूढानि विषय प्रात्यर्थश्च रश्मे वर्षस्य व्यूहः, रूपस्यानभिव्यक्तिश्च व्यवहारमा लत्यर्था द्रव्यविशेधे च प्रती घातादावरणोपपत्तिर्व्यवहारार्थी सर्बद्र व्याणां विश्वरूपोव्यूह इन्द्रियवत्कर्मकारितः पुरु. पार्थतन्त्रः । कर्म तु धर्माधर्मभूतं चेतनस्योपभोगार्थ मिति ।
अव्यभिचाराच्च प्रतीघातो भौतिकधर्मः ॥३८॥ यश्चावरणोपलम्मादिन्द्रियस्य द्रव्य विशेषे प्रतीघातः स भौतिकधी न भतानि व्यभिचरति नाभौतिकं प्रतिधातधर्मकं दृष्टमिति । अप्रतिघातस्त व्यभिचारो भौतिकाभौतिकयोः समानत्वादिति । यदपि मन्यते
For Private And Personal