________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याये १ प्राक्रिकम् ।
५
कृष्णसारम्भौतिक तसिवनपरते रूपोपलब्धिः उपहते चानुपलब्धिरिति व्यतिरिच्य कृष्णसारमवस्थितस्य विषयस्थोपालम्भो न कृष्णसारप्रामय, न चाप्राप्यकारित्वमिन्द्रियाणाम् तदिदमभौतिकत्वे विभुत्वात् सम्भवति, एव सुभयधर्मोपलब्धे संशयः, अभौतिकानि इत्याह कस्मात् ।
महदणुग्रहणात् ॥३१॥
महदिति महत्तरं महत्तम चोपलभ्यते यथा न्ययोधपर्वतादि, बविल्यणुतरमणतमञ्च ग्ट ह्यते न्यग्रोधधानादि, तदुभयमुपलभ्यमानं चक्षुषो भौतिकत्व बाधते भौतिकं हि यावत्तावदेव व्यानोति अभौतिकन्तु विमत्वात् सर्वव्यापकमिति न महदणुमहणमाबादमौतिकत्वं विभुत्ववेन्द्रियाणां शक्यं प्रतिपत्त म् इदं खलु ।
रमार्थसन्निकर्षविशेषात् तहणम् ॥ ३२ ॥
तयोर्महदण्वोहणं चक्षुरप्रमे रर्थस्य च सन्निकर्षविशेषाद्भवति यथा प्रदीपरश्मेरस्य चेति रश्मार्थ मविकर्षश्चावरणलिङ्गः, चाच्च षो हि रश्मिः कुद्यादिभिरावृतमथं न प्रकाशयति यथा प्रदीपरश्मिरिति भावरणानुमेयत्वे सतोदमाह॥ तदनुपलब्ध रहेतुः ॥३३॥
रूपस्सी वद्धि तेजो महत्वाद नेकट्रव्यवत्त्वाञ्चोपलब्धिरिति प्रदीपवत् प्रत्यक्षत उपलभ्येत चक्षुषोरश्मि र्य दिस्यादिति । नातुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतुः॥३४ . सन्निकर्ष प्रतिषेधार्थे नावरणेन लिङ्गेनानुमीयमानस्य रमे र्या प्रत्यचतोऽनुपलब्धि नसावभाव प्रतिपादयति । यथा चन्द्रमसः परभागस्य दृथिव्याश्चाधोभागय ॥
For Private And Personal