________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसूत्रे सूत्रम्-जे भिक्खू णितियं पिंड भुंजइ भुजंतं वा साइज्जइ ॥३३॥ छाया-यो भिक्षु३त्यिकं पिण्डं भुङ्क्ते भुजानं वा स्वदते ॥ सू० ३३ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'णितिय' नैत्यिकं 'पिंडं' पिण्डं अहरहरेकस्मादेव गृहादानीतम् ‘भुंजइ' भुङ्क्ते, भोजयति ‘भुजंतं वा साइज्जइ' भुञ्जानं वा स्वदतेऽनुमोदते तस्याज्ञाभङ्गादिका दोषा भवन्ति ॥ सू० ३३ ॥
सूत्रम्-जे भिक्खू णितियं अवड्ढभागं भुंजइ भुंजतं वा साइज्जइ ॥ सू० ३४ ॥
छाया-यो भिक्षु३त्यिकमपार्द्धभाग भुङ्क्ते-भुजन्तं पा स्वदते ॥ सू० ३४ ॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'णितियं नैत्यिकम् 'अवडूढभार्ग' अपार्द्धभागं-भक्तस्याभागमपि अर्थात् पात्रे स्थाल्यादौ स्थापितभोजनस्यार्धभागस्त्रि भागश्चतुर्थभागो वा यो दानार्थ निष्कासितः यस्मिन् गृह्यमाणेऽन्यस्यान्तरायसंभवात् , एवंविधभोजनापार्द्धभागम् 'झुंजई' भुङ्क्ते, भोजयति 'भुंजतं वा साइज्जइ' अपार्द्रभागं भुनानं स्वदतेऽनुमोदते तस्याज्ञाभङ्गादिका दोषा भवन्ति ।। सू० ३४ ॥
मूत्रम्-जे भिक्खू णितियं भागं भुंजइ भुंजंतं वा साइज्जइ ॥३५॥ छाया-यो मिक्षु त्यिक भागं भुङ्क्ते भुजानं पा स्वदते ॥ स्० ३५॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः ‘णितियं भागं' नैत्यिकं भागं यत्र प्रतिदिनं यो भागो दानार्थ निष्कास्यते तं भागं 'भुजई' भुङ्क्ते 'भुजतं वा साइज्जइ' भुञ्जानं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ।। सू० ३५ ॥
सूत्रम्-जे भिक्खू णितियं ऊणडूढभागं भुंजइ भुंजंतं वा साइज्जइ॥ छाया-यो भिक्षु३त्यिकमूनार्द्धभागं भुङ्क्ते भुञ्जान वा स्वदते ॥ सू० ३६॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः "णितियं नैत्यिकम् , 'ऊणइढभागं' ऊना:भागं-त्रिभागादितोऽप्यर्द्धभाग ऊनार्द्धभागस्तम् 'भुंजइ' स्वयं भुङ्क्ते । मुंजतं वा साइज्जइ' भुञ्जानं वा स्वदते । यः साधुः पुण्यार्थरक्षितभोजनमध्यात् कमपि भागं भुङ्क्ते, भोजयति, तथा-भुञ्जानमनुमोदते स प्रायश्चित्तभाग् भवति ।। सू० ३६॥ भाष्यम्-पिंडो भत्तट्ठगो णेओ, तयद्धं च अवड्ढगो ।
भागो तिभागो तस्सद्धं, ऊणइढो सो वियाहिओ ॥ पिंडे णिइए अवड्ढे, भागे ऊणढगे तहा । एस एव गमो ओ, सन्वया सत्यसंमओ ॥
For Private and Personal Use Only