SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिभाष्यावचूरिः उ० १ सू० ४४-४७ पात्रस्याविधिसंधानातिरेकबन्धननिषेधः २१ दधिकं संयोजयति स प्रायश्चित्ती भवति । यः साधुस्तुम्बिकादिपात्रेषु--एक-द्विकं वा कदाचित्त्रिकं थिग्गलं योजयितुं प्राप्ताधिकारः स यदि चतुर्थादिकं थिग्गलं स्वस्वजातीयं खण्डं योजयति करोति, कारयति, कुर्वन्तं वा स्वदतेऽनुमोदते तदा प्रायश्चित्तभाग्भवति ॥ सू० ४३ ॥ अत्राह भाष्यकार:भाष्यम्- उड्डे तुडियतिया य, जोजेज्ज पायगं जई । आणाणवत्था मिच्छत्त, पावेई य विराहणं ।। छाया-उर्ध्व त्रुटितत्रिकाच्च, योजयेत्पात्रकं यतिः । आशानवस्थामिथ्यात्वं प्राप्नोति च विराधनम् ॥ अवचूरिः-'उड्ढं तुडिय' इत्यादि । यो यतिः श्रमणः स्फुटितपात्रादिकस्य थिग्गलत्रयात् उर्ध्वमधिकं थिग्गलेन पात्रकं तुम्न्यादिपात्रं योजयेत्, चतुर्थादिकं थिग्गलं पात्रे स्थगति--करोति, स श्रमणः आज्ञाभङ्गदोषम्-अनवस्थादोषम् -मिथ्यात्वदोषम्--विराधनं च प्राप्नोति, अतः स्फुटितस्य पात्रादिकस्य थिग्गलत्रयादधिकं न योजयेत् , इति ॥ सू० ४३ ॥ सूत्रम्-जे भिक्खू पायं अविहीए तुडइ तुरंतं वा साइज्जइ॥ सू०४४॥ छाया-यो भिक्षुः पात्रमविधिना स्थगति स्थगयन्तं वा स्वदते ॥ सू०४४॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'पाय' पात्रम् 'अविहीर' अविधिना विध्यतिक्रमेण, 'तुडई' स्थगयति -युनक्ति 'तुडतं वा साइज्जई' स्थगयन्तं वा स्वदते, युनक्ति-योजयति--मनुमोदते वा स प्रायश्चित्तभागिति ॥ सू० ४४ ॥ मूत्रम्-जे भिक्खू पायं अविहीए बंधइ बंधतं वा साइज्जइ। सू०४५॥ . छाया-यो भिक्षुः पात्रमविधिना बध्नाति-वध्नन्तं वा स्वदते ॥ सू० ४५॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जेभिक्खू' यो भिक्षुः श्रमणः 'पायं पात्रं तुम्बिकादिकम् • 'अविहीए' अविधिना विध्यतिक्रमेण 'बंधई' बन्नाति अविधिना बन्धनं करोति कारयति । 'बंधतं वा साइज्जइ' बघ्नन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्ती भवति । त्रिप्रकारके sलाबूपात्रादौ द्विप्रकारको बंधो भवति । तत्रैकोऽविधिबन्धो द्वितीयो विधिबन्धः । तत्राऽविधिबंधोऽयम्-"तत्र स्वस्तिकबन्धो द्विप्रकारको भवति व्यतिकलितः । इतरौ वा व्यतिकलितो समच For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy