________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसूत्रे वणा आइमज्झावसाणे सअट्ठ सहेडं सकारणं अहीणमइरितं तेण परं सवीसइराइया दा मासा ॥ सू०२४ ॥
दोमासियं परिहारट्ठाण पट्टविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसे वित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरितं तेण परं सवीसइराइया दो मासा ॥ सू०२५॥
मासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरितं तेण परं सवीसइराइया दोमासा ॥ सू० २६ ॥
छाया-- पाञ्चमासिकं परिहारस्थानं प्रस्थापितोऽनगारः अन्तरा द्वैमासिकं परिहारस्थानं प्रतिसेव्य आलोचययेत् अथापरा विशतिरात्रिकी आरोपणा आदिमध्याव साने सार्थ सहेतुं सकारणमहीनतिरिक्तं तेन पर सविंशतिरात्रिको द्वौ मासौ ॥ सू० २२॥
चातुर्मासिकं परिहारस्थानं प्रस्थापितोऽनगारः अन्तरा मासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा विशतिरात्रिकी आरोपणा आदिमध्यावसाने सार्थ सहेतुं सकारणमहोनमतिरिक्तं तेन परं सविंशतिरात्रिको द्वौ मासौ ॥ सू० २३॥
त्रैमासिक परिहारस्थान प्रस्थपितोऽनगारः अंतरा द्वैमासिकं परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा विशतिरात्रिकी आरोपणा आदिमध्यावसाने सार्थ सहेतु सकारणमहीनमतिरिक्तम् तेन परं सविंशतिरात्रिको द्वौ मासौ ॥ सू० २४॥
द्वैमासिकं परिहारस्थान प्रस्थापितोऽनगारः द्वैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा विंशतिरात्रिकी आरोपणा सार्थ सहेतुं सकारणमहीनमतिरिक्त तेन परं सर्विशतिरात्रिको द्वौ मासौ॥सू० २५ ।।
मासिकं परिहारस्थानं प्रस्थापितोऽनगारोऽन्तरा द्वैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा विशतिरात्रिकी आरोषणा आदिमध्यावसाने सार्थ सहेतुं सकारणमहीनमतिरिक्तम् तेन परं मविंशतिरात्रिको द्वौ मासौ २६ ।। सू० २२-२६॥
चूर्णी-एतानि पाञ्चमासिकपरिहारस्थानप्रस्थापितानगारस्य द्वैमासिकपरिहारस्थानसेवनसूत्रादारभ्य चातुर्मासिक त्रैमासिक द्वैमासिक मासिकपरिहारस्थानप्रस्थापितानगारस्य द्वैमासिकपरिहारस्थानसेवनसूत्रपर्यन्तानि पञ्च सूत्राणि पाण्मासिकसूत्रवदेव पाश्चमासिकादियथा
For Private and Personal Use Only