SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिभाष्यावचूरिः उ० १८ सू० १५- ३२ नौछिद्रपिधान - तद्गतदातुरशनादिप्रहणनि० ४०७ छाया - यो भिक्षुः नादकभाजनेन वा प्रतिग्रहेण वा मात्रकेण वा नावुत्सिञ्चनकेन वा नावम् उत्सियति उत्सिम्बन्तं वा स्वदते ॥ सू० १५ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिदभिक्षुः श्रमणः श्रमणी वा 'णावाउदगभायणेण वा' नावुदकभाजनेन - नौकोदकभाजनेन, नौकासंबन्धिनोदक पात्रेण जलनिःसारकपात्रेण 'पडिग्गहेण वा' प्रतिग्रहेण स्वकीयाहारपात्रेण वा 'मत्तएण वा' मात्रकेन - स्वकीय लघुपात्रेण वा 'णावाउस्सिंचणेण वा' नावुत्सिश्चनकेन वा नौकोत्सिञ्चनकेन वा येन पात्रेण नौकास्थितं जलं बहिर्निष्कास्यते तादृशपात्रेण 'णावं' नाव नाकाम् 'उस्सिचर उत्सिञ्चति - नौकास्थं जलं नौकातो बहिर्निष्कासयति तथा 'उस्सितं वा उत्सिञ्चन्तं वा श्रमणान्तरम् 'साइजर' स्वदते - अनुमोदते स प्रायश्चित्तभागौ भवति ।। सू० १५ ॥ सूत्रम् -- जे भिक्खू नावंउत्तिगेण उदगं आसवमाणं उवरुवरिं च कज्जलावेमाणं पेहाए हत्थेण वा पाएण वा आसत्थपत्तेण वा कुसपत्तेण वा मट्टियाए वा वेलेण वा चेलकण्णेण वा पडिपिss परिपितं वा साइज्जइ || सू० १६ ॥ छाया -यो भिक्षुर्नातिक्रेन उदकमास्त्रवन्तम् उपर्युपरि च कज्जलावमानां प्रेक्ष्य हस्तेन वा पादेन वा अश्वत्थपत्रेण वा मृतिकया वा चेलेन वा बेलकर्णेण वा परिपिदधाति प्रतिपिदधन्तं वा स्वदते ॥ सू० १६ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः-:- श्रमणः श्रमणी वा 'णावं उत्र्त्तिगेण' नावुत्तिङ्गेन नौबिलेन नौछिद्रेणेत्यर्थः 'उदगं आसत्रमाणं' उदकम् आस्रवन्तम् छिद्रेण नौकायां जलं प्रविशन्तं 'उवरुवरिं च कज्जलावेमाणं' उपर्युपरीति बेगपूर्वकं कज्जलावमानां ब्रुङन्तीं प्लाव्यमानामित्यर्थः ‘ब्रुडः कज्जलाव' इति वचनात् 'पेहाए' प्रेक्ष्य - दृष्ट्वा तन्निरोधार्थम् 'हत्थे वा' हस्तेन वा 'पाएण वा' पादेन वा 'आसत्थपत्तेण वा' अश्वत्थपत्रेण वा पिप्पलपत्रेण वा 'कुसपत्तेण वा' कुशपत्रेण वा दर्भसमूहेन वा 'मट्टियाए वा' मृत्तिकया वा 'चेलेण वा' चेलेन वस्त्रेण वा 'चेलकण्णेण वा' चेलकर्णेन वा वनखण्डेन वस्त्रान्ति मभागेन वा 'पडिपिts' प्रतिपिदधाति - छिद्रस्य मुखं निरुणद्धि अन्येन वा छिदनिरोधं कारयति 'पडिपिडेंतं वा साइज्जह' परिपिदधतं वा छिद्रेण नौकायां प्रविशतो जलस्य हस्तादिना निरोधं कुर्वन्तं श्रमणान्तरं यः स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० १६ ॥ सूत्रम् -- जे भिक्खु णावागओ णावागयस्स असणं वा पाणं वा खाइम वा साइमं वा पडग्गा पडिग्गार्हतं वा साइज्जइ ॥ सू० १७ ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy