SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निशीथस्त्रे 'ओक्कसावेतं वा साइज्जइ' अवकर्षयन्तं स्थलात् जले नौकामवतारयन्तं श्रमणान्तरं स्वदतेअनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ६ ॥ . सूत्रम्-जे भिक्खू जलाओ नावं थले उक्कसावेइ उक्कसावेंतं वा साइज्जइ ॥ सू० ७॥ छाया-यो भिक्षुः जलात् नावं स्थले उत्कर्षयति उत्कर्षयत वा स्वदते॥सू० ७॥ चूर्णी-'जे भिक्खू' इत्यादि । जे भिक्खू' यः कश्चिद्भिक्षुः 'जलाओ नावं थले उक्कसावेई' जलात्- नद्यादिजलमध्यात् नौकां स्थले उत्कर्षयति-जलस्थां स्थले करोति परद्वारा वा कारयति जले संतरन्ती नौकां जलात् निष्कास्य भूमिभागे स्थापयतीत्यर्थः, तथा-'उक्कसावेतं वा साइज्जइ' उत्कर्षयन्तं-जलात् नौकां स्थले कुर्वन्तं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ७॥ सूत्रम्-जे भिक्खू पुण्णं णावं उस्सिचइ उम्सिचंतं वा साइज्जइ ॥ छाया--यो भिक्षुः पूणी नावमुत्सिञ्चति उत्सिञ्चन्तं वा स्वदते ॥सू० ८॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः 'पुण्णं नावं' पूणां जलपूर्णा नौकाम् सच्छिद्रत्वाज्जलेन परिपूर्णा नावं यः श्रमणः श्रमणी का 'उस्सिंचइ' उसिञ्चति नौकायां स्थितं जलम् अञ्जल्यादिना अन्येन केनापि साधनेन बहिनिष्कासयति तथा 'उस्सिंचंतं वा साइज्जइ' उत्सिञ्चन्तं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ८ ॥ सूत्रम्-जे भिक्खू विखुण्णं णावं उप्पिलावेइ उप्पिलावेंतं वा साइज्जइ ॥ सू० ९॥ छाया-यो भिक्षुर्विक्षुण्णां नावम् उत्प्लावयति उत्प्लावयन्तं वा स्वदते ॥ सू० ७ ।। चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'विखुण्णं' विक्षुण्णाम्-जले पके वा मग्नाम् नौकाम् 'उप्पिलावेइ' उत्प्लावयति नौकां जलात् पङ्काद्वा उपरि उत्थापयति स्वयं परद्वारा वा तथा-'उप्पिलावेंतं वा साइज्जइ' उत्प्लावयन्तं वा स्वदते स प्रायश्चित्तभागी भवति ॥ सू० ९॥ सूत्रम्-जे भिक्खू पडिणावियं कटु णावाए दूरूहइ दूरुहंतं वा साइज्जइ ॥ सू० १० ॥ छाया -यो भिक्षुः प्रतिनाविकं कृत्वा नौकायां दूरोहति दूरोहन्तं स्वदते ॥ २०१० ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy