SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निशीधसूत्रे चूर्णी -'जे भिक्ख' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'उस्सेइमवा' उत्सेकिम वा-वाष्पितगोधूमपिष्टतिलादि येन जलेन सिच्यते-धाव्यते तज्जलम्, अथवा-येन जलेन पिष्टकादिसंश्लिष्टं पात्रम् 'कठौती' तिलोकप्रसिद्धं प्रक्षाल्यते तज्जलं वा 'संसेइमं वा' संसेकिम वा वाष्पितवास्तुकतन्दुलीयकादिपत्रशाकं संसिच्यते तज्जलम् । 'चाउ लोदगंवा तण्डुलोदकं वा तण्डुलधावनजलं येन जलेन तण्डुला धाव्यन्ते पाकात्पूर्व तादृशं जलम् 'बारोदगं वा' वारोदकं वा-वारः घटः येन जलेन गुडादिघटः प्रक्षाल्यते तादृशं जलं वारोदकमिति कथ्यते 'तिलोदगं वा' तिलोदकं वा-तिलधावनजलम् 'तुसोदगं वा' तुषोदकं वा-तुमधावन जलम् ब्रीह्यादिप्रक्षालितजलमित्यर्थः 'जवोदगं वा' यवधावनजलं येन जलेन यवाः प्रक्षाल्यन्ते तादृशं जलमित्यर्थः, 'आयाम वा' आचामं वा अवस्रावणं सिद्धतण्डुलजलम्, अथवा उष्णलौहं यस्मिन् जले शीतलीक्रियते तादृशं जलमाचाममिति कथ्यते 'सोवीरं वा' सौवीर वा काञ्जिकजलमित्यर्थः 'अंबकजियं वा' आम्रकालिकं 'मुद्धवियडं वा' शुद्धविकटं वा शुद्धम् उष्णं जलम्, एतादृशं सर्व पानकजातम् यदि 'अहुणाधोयं' अधुनाधौत-तत्कालधौतम् 'अणंबिलं अनाम्लम् यस्य रसम् आम्लं न जातं भवेत् 'अपरिणयं' अपरिणतम् -शस्त्रापरिहतम् 'अवुकंतजीवं' अत्युत्क्रान्तजीवम्-अव्युत्क्रान्ता अनपगताः जीवा यस्मात् तत् तथा, जीवेनाविप्रमुक्तं सचेतनं मिश्रं वेत्यर्थः अविद्धत्थं' अविध्वस्तम् यत् वर्ण-गन्ध-रस-स्पर्शेन विध्वस्तम्-वर्णादिभ्यो न जलित तत् स्वभावावस्थमित्यर्थः, एतादृशं पूर्वोक्तविशेषणविशिष्टं जलं भवेत्तज्जलं यः श्रमणः श्रमणी वा 'पडिग्गाहेई' प्रतिगृह्णाति-दीयमानं स्वीकरोति तथा 'पडिग्गाहेंतं वा साइज्जई' प्रतिगृह्णन्तं वा स्वीकुर्वन्तं श्रमणान्तरं यः स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २५० ॥ सूत्रम्-जे भिक्खू अप्पणो आयरिवत्ताए लक्खणाई वागरेइ वागरेतं वा साइज्जइ ॥ सू० २५१॥ छाया - यो भिक्षुरात्मन आचार्यतायै लक्षणानि व्याकरोति व्याकुर्वन्तं वा स्वदते चूर्णी- जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अप्पणो आत्मनः स्वस्य लक्खणाई' लक्षणानि-करचरणस्थानि चक्राङ्कुशादीनि, तथा स्वदेहस्य मानोन्मान-प्रमाण-संस्थान संहननादीनि वा 'आयरियत्ताए' आचार्यतायै-स्वस्याचार्यपदप्राप्त्यर्थम् 'वागरेइ' व्याकरोति- अन्यस्मै कथयति, चक्राङ्कशतिलमशादिविषये एवं कथयति-यानि आचार्यस्य लखाणानि भवन्ति तानि मम शरीरेऽपि लभ्यन्ते तेनाहमाचार्यो भविष्यामीति । कथनप्रकारो यथा "अमुगायरियसरिच्छाई लक्खणाई णं पासह महंपि । एरिसलक्खणजुत्तो, य होइ अचिरेण आयरिओ" ॥१॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy