SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णि० उ०१६ सू०-१९-२३ व्युद्गहव्युत्क्रान्तानां वसतिस्वाध्यायदानाऽऽदाननि० ३६९ सूत्रम्-जे भिक्खू वुग्गहवुक्कंताणं वसहिं पडिच्छइ पडिल्छन्तं वा साइज्जइ ॥ सू० १९ ॥ छाया - यो भिक्षुर्युद्ग्रहव्युत्क्रान्तां वसतिं प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'बुग्गहवुकंताणं' व्युद्ग्रहव्युत्क्रान्तानाम् सम्बन्धिकां तदाश्रयभूतामित्यर्थः । 'वसहि' वसतिम्स्थानम् 'पडिच्छई' प्रतीच्छति-स्वीकरोति तथा 'पडिच्छंत वा साइज्जइ' प्रतीच्छन्तं-स्वीकुर्वन्तं वा श्रमणान्तरं स्वदते–अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १९॥ सूत्रम्-जे भिक्खू बुग्गहवुक्कंताणं वसहि अणुप्पविसइ अणुप्पविसंत वा साइज्जइ ।। सू० २०॥ छाया-यो भिक्षुर्युद्ग्रहध्युत्क्रान्तानां वसतिमनुप्रविशति अनुप्रविशन्तं पा स्वदते ॥ २० २० ॥ ___चर्णी-'जे भिक्खू' इत्यादि । जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणो वा 'बुग्गहवुकताणं' व्युद्ग्रहव्युत्क्रान्तानां संबन्धिनी 'वसहि' वसतिम्-उपाश्रयम् अणुप्पविसई' अनुप्रविशति तेषामुपाश्रये प्रवेशं करोति । तथा 'अणुप्पविसंतं वा साइज्जइ' अनुप्रविशन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० २०॥ सूत्रम्-जे भिक्खू वुग्गहवुक्कंताणं सज्झायं देइ देंते वा साइ' ज्जइ ॥ सू० २१॥ छाया यो भिक्षुयुग्रहग्युत्क्रान्तानां स्वाध्यायं ददाति ददतं वा स्वदते ॥२१॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणो वा 'बुग्गहवुकंतागं' व्युद्ग्रहव्युत्क्रान्तानाम् 'सज्झायं' स्वाध्यायम्-स्वाध्यायपदवाच्यानां सूत्रा र्थानां सूत्रार्थविषयकं ज्ञानं सूत्रार्थयोरध्ययनमित्यर्थः 'देइ' ददाति-सूत्रमर्थ तदुभयं वा अध्यापयतीत्यर्थः, तथा-'देतं वा साइज्जइ' ददतं वा श्रमणान्तरं स्वदते–अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २१ ॥ सूत्रम्-जे भिक्खू वुग्गहवुक्कंताणं सज्झायं पडिच्छइ पडिच्छंत वा साइज्जइ ॥ सू० २२॥ छाया - यो भिक्षुर्युद्ग्रहव्युत्क्रान्तानां स्वाध्यायं प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ सू० २२ ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy