SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पर्षिभाष्यावहिः उ० १५ सू० १-१२ आगाढादिवचन सचित्ताम्रपरिभोगनिषेधः ३४९ छाया-आगाढं परुषं वाक्यं दशमे खलु वर्णितम् । तदेवात्राषि पातव्यं नवरं भिक्षुकं प्रति ॥ अवचूरिः-आगाई परुषं वाक्यम् , आगाढपरुषतदुभयाऽऽशातनादीनां स्वरूपम् यदेव दशमोदेशके वर्णितम् तदेव अत्रापि ज्ञातव्यम् यत् पूर्वमुक्तं तदेव पुनरव प्रदर्शितम् किन्तु 'नवरं' इत्यादि, नवरम् एतावान् मेदः दशमपञ्चदशोदेशकयोर्भवति यत्-दशमोद्देशके आचार्यपर्यायज्येष्ठं प्रति आगाढवचनादेः प्रयोगकरणनिषेधो दर्शितः, अत्र पञ्चदशोदेशके तु भिक्षुक-सामान्यश्रमणं प्रति आगाढादीनां निषेधो दर्शितः, तादृशप्रयोगकरणे च प्रायश्चित्तादिकं कथितमित्ययं भेदः ।। सु. ४ ॥ सूत्रम्-जे भिक्खु सचित्तं अंब भुंजइ भुंजतं वा साइज्जइ ॥ सू०५॥ छाया-यो भिक्षुः सवित्तम् आनं भुङ्क्ते भुजानं वा स्वदते ॥ सू० ५॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्ख' यः कश्चिद्भिक्षुः 'सचित्तं अंब' सचित्तमाम्रम् तत्र चित्तं-जीवः तेन जीवेन सह वर्तते इति सचित्तं-सजीवम् साम्रफलम् 'भुंजा' भुङ्क्ते-अभ्यवहरति तथा 'भुंजत वा साइज्जई' भुञ्जानं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ५॥ सूत्रम्-जे भिक्खू सचित्तं अंबं विडंसइ विडंसंतं वा साइज्जइ ॥सू०६॥ छाया-यो भिक्षुः सचित्तमानं विदशति विदशन्तं वा स्वदते ॥सू० ॥ चूर्णी --'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः 'सचित्रं अंब' सचित्तं सजीवमानम् 'विडंसइ' विदशति-चूषति भक्षयति वा 'विडंसंतं वा साइज्जइ' विदशन्तं वा स्वदते--अनुमोदते स प्रायश्चित्तभागी भवति ।। सू०६॥ । सूत्रम्-जे भिक्खू सचित्तं अंबं वा अंबपेसियं वा अंबभित्तं वा अंवसालगं वा अंबचोयगं वा भुंजइ भुंजत वा साइज्जइ ॥ सू०७॥ छाया-यो भिक्षुः सचित्तमानं वा बाघ्रपेशिकां वा आनमित्तं वा आम्रसालक वा आम्रचोयगं वा भुङ्क्ते भुज्जान वा स्वदते ॥सू.७॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'सचित्तं अब वा' सचित्तमानं वा सजीवमाम्रफलमित्यर्थः 'अंबपेसियं वा' आम्रपेशिकां वा सचित्तामाम्रपेशीम् , तत्र पेशी दीर्घाकाराम्रफलस्यावयवलक्षणा तादृशीम् आम्रफलपेशोम्, 'अंबभित्तं वा' आम्रभित्तं वा तत्र भित्तम्-खण्डः आम्रफलस्यार्द्धभाग इत्यर्थः तत् 'अंबसालगं का' आम्रसालकं वा, तत्र-बाशा छल्ली सालमिति कथ्यते 'अंबचोयगं वा' आम्रचोयगं वा तत्र-चोयग्रम् - सान्तत्वचा तत् 'भुजई' भुङ्क्ते स प्रायश्चित्तभागी भवति ॥ सू० ७॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy