________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निभाण्यावद्भिः उ०१४ २०४-५
आच्छेद्यपात्रग्रहणानाशावितरणनिषेधः ३३५
बबाह भाष्यकार:-- भाष्यम् - अच्छिज्ज तिविहं वुत्तं, पहु सामि य तेणए ।
एहिं छिज्जं च पत्ताइ, साहूणं णेव कप्पइ । छाया- आच्छेद्य त्रिविध प्रोक्त, प्रभु स्वामि च स्तेनकम् ।
पतैश्छेद्य च पात्रादि साधूनां नैव कल्पते ।। अवचूरिः-सूत्रे यत् बलात्कारादिना पात्रादीनामाछेद्यत्वं कथितं तत् आछेद्यं त्रिविधं त्रिप्रकारकं भवति, प्रभवाछेद्य, स्वाम्याछेद्य स्तेनाले य च । तत्र एतैः प्रभुप्रभृतिभिराछेथ बलात्कासदिना गृहीतं पात्रादिकं पिण्डवस्त्रपात्राघुपधिः श्रमणानां श्रमणीनां च नैब कल्पते उपभोगाय तथा च प्रभ्वाच्छेचे उदाहरणम्-- ____ कस्मिंश्चित् प्रामे एको गोप आसीत् , स च पयोविभागेन गाः रक्षति, गवां यत् दुग्ध भवति तत्रकं भागं स्वयं गृह्णाति भागत्रयं च गोस्वामित्वे ददाति । अथवा दिनत्रयं सर्व दुग्धं मोस्वामिने ददाति चतुर्थे दिने यत् यत् दुग्धं तत्सर्वं स्वयं गृह्णाति, एतदेव गोपस्य वेतनम् । एवंप्रकारेण गोपालनं कुर्वन् गाः रक्षति । एकदा कदाचित् गोपालस्य पयोग्रहणदिवसेः कश्चित् श्रमणः समागतः तदा गोस्वामी गवां पयो गृहीत्वा श्रमणाय दत्तवान् , यद्यपि गोपस्येदृशं कार्य नाभिमतं तेन तस्य मनसि अप्रियमभूत् तथापि तूष्णीमेव स्थितः मौनमेवः स्थितः न्यूनभेव दुग्ध पायोभाजने गृहीत्वा स्वगृहं गतवान् । तदनन्तरं तस्पान्या गोपिकया पयोभाजनमभृतं दृष्टम् , तदृष्ट्य सा प्रोवाच गोपं प्रति-कथमधः पयोधाजने न्यूनमेव दुग्धं घिद्यते । गोपोऽवदत् हे गोपिके ! किं कथयामि मम दौर्भाग्यात् तत्रैको दुर्वर्णः श्रमणः स्वमागतः तस्मै मम दुग्धं बलात्, गृहीत्वा गोस्वामिना दत्तं ततो रिक्तं पयोभाजनं विद्यते, तदा सा. गोपं प्रति क्रुद्धा दुर्वायं कथितवती । ततः स साधु मारयितुं समागतः, प्रयत्नेन मोचितः साधुरिति । तस्मादाच्छिच दीयमानमन्चादिकं न ग्राह्यमिति । एवं स्वाम्याच्छेद्यमनेकस्वामिकं वस्तु. एकस्यैवाच्या ग्रहणे स्वामिनां परस्परं कलहादिकं जायते अतस्तदपि त्याज्यम् । एवं स्तेनाच्छेषं चौरेण यच्चौर्यकर्मणाऽऽनीतं तत् भयप्रदर्शन, पूर्वकं तद्धस्तादाच्छिद्य दीयमानं भवति, एतादृशवस्तुग्रहणे तदीयसंतत्यादिना श्रावकल्यः प्राणभयादिसंभावना, ततस्तथा न कार्यम् । सू० ४ ॥
सूत्रम्-जे भिक्खू अतिरेगपडिग्गहं गणि उद्देसिय गणिं समुद्देसिय ते गणिं अणापुच्छिय अणामंतिय अण्णमण्णस्स वियरइ वियरत वा साइज्जइ ॥ सू० ५॥
For Private and Personal Use Only