________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुशीलादिनवानां वन्दनप्रशंसननिषेधः ३२५
धूर्णिभाष्यावचूरिः उ० १३ सू० ५२-६९ वंद वंदतं वा साइज्जइ ॥ सू० ६०|| जे भिक्खु नितियं पसंसइ पसंसंतं वा साइज्जइ ॥ सृ० ६१ ॥ जे भिक्खू काहियं वंदन वंदतं वा साइज्जइ ॥ सू०६२ जे भिक्खु काहि पसंस पसंसंतं वा साइज्जइ || सू० ६३ ॥ जे भिक्खू पासणियं वंदइ वंदतं वा साइज्जइ ॥ सू० ६४ ॥ जे भिक्खू पासणियं पसंसइ पसंसंत वा साइज्जइ ॥ सू० ६५ || जे भिक्खु मामगं वंदइ वंदतं वा साइज्जइ ॥ सू० ६६ ॥ जे भिक्खू मामगं पसंसइ पसंसंतं वा साइज्जइ ॥ सू० ६७॥ जे भिक्खू संपसारियं वंद वंदतं वा साइज्जइ ||सू० ६८ ॥ जे भिक्खू संप सारियं पसंसइ पसंत वा साइज्जइ ॥सू० ६९ ॥
॥
छाया -यो भिक्षुः कुशीलं वन्दते वन्दमानं वा स्वदते ॥ सू० ५२|| यो भिक्षुः कुशीलं प्रशसति प्रशंसन्तं वा स्वदते || सू० ५३|| यो भिक्षुरवसन्न वन्दते वन्दमानं वा स्वदते ॥ सू० ५४ || यो भिक्षुरवसन्नं प्रशंसति प्रशंसन्तं वा स्वदते ॥सु० ५५॥ यो भिक्षुः संसक्तं वन्दते वन्दमानं वा स्वदते ॥ सू० ५६|| यो भिक्षुः संसक्तं प्रशंसति प्रशंसन्तं वा स्वदते ॥ सू० ५७॥ यो भिक्षुर्यथाछन्द वन्दते वन्दमानं वा स्वते ॥ सू० ५८॥ यो भिक्षुयथाछन्द प्रशंसति प्रशंसन्तं वा स्वदते ॥ सू० ५९ । यो भिक्षुनैत्यिक' वन्दते वन्दमान वा स्वदते ॥ सू० ६० ॥ यो भिक्षुर्नैत्यिक' प्रशंसति प्रशंसन्तं वा स्वदते ॥ सू० ६१ ।। यो भिक्षुः काfथक वन्दते वन्दमानं वा स्वदते ॥सु• ६२॥ यो भिक्षुः काथिकं प्रशंसति प्रशं सन्दते ।। ० ६३ ॥ यो भिक्षुः प्राश्निकं वन्दते वन्दमान वा स्वदते ॥ स० ६४ यो भिक्षुः प्राश्निक प्रशंसति प्रशसन्तं वा स्वदते ॥ सु० ६५ ॥ यो भिक्षुर्मामकं वन्दते वन्दमानं वा स्वदते । सू० ६६ ॥ यो भिक्षुर्मामकं प्रशंसति प्रशंसन्तं वा स्वदते ॥ सु० ६७ ॥ यो भिक्षुः सांसारिक वन्दते वन्दमानं वा स्वदते ॥ सू० ६८॥ यो भिक्षुः सांप्रसारिक प्रशंसति प्रशंसंतं वा स्वदते ॥ सू० ६४ ||
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'कुसीलं कुशीलम्, तत्र कुत्सितं शीलं यस्य स कुशीलः तम्, अथवा कुत्सितेषु निन्दितेषु कर्मसु सुशीलं करोतीत्यतः कुशीलः, एवं वन्दनं प्रशसनं चाधिकृत्य कुशीला वसन्न-संसक्त-यथाछन्द - नैत्यिक-काथिकप्राश्निक—मामक-सांप्रसारिक- पर्यन्तं सूत्राणि पार्श्वस्थसूत्रवदेव व्याख्येयानि तत्र कुशीलः कुत्सितं शीलम् आचारो यस्य स कुशीलः, अथवा कुत्सितेषु निन्दितेषु कर्मसु शीलं स्वभावो यस्य स कुशीलः कौतुककर्मत आरभ्य विद्यामन्त्रचूर्ण पर्यन्तकरणकारणादिभिरुपजीवी तं वन्दते० || सू० ५२ ॥ 'पसंसई' प्रशंसति ॥ सू० ५३ || 'ओसन्नं' अवसन्नम्, तत्र अवसन्नः यः सर्वामपि सामार्चारी वितथां करोति सः, तं वन्दते || सू० ५४ || प्रशंसति ||सु० ५५ ॥ 'संसत्तं' संसक्तं तत्र संसक:
1
For Private and Personal Use Only