SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णि भाष्यावचूरिः उ० १३ सू० ३५-४८ पात्रादिषु मुखदर्शनस्यवमन विरेचनयोश्चनि• ३२१ निधिज्ञः कश्चित् तापसो निधिलक्षणेन ज्ञात्वा खनित्वा निधानं निष्कास्य नीतवान् तेन च व्यवहारं करोति तद् हस्तात् अन्यः तदन्यो व्यवहारं करोति, एवं क्रमपरंपरया राजपुरुषेण दृष्टः । स राजपुरुषः तं राजसमीपं नीतवान् । राज्ञा पृष्टः - कस्मादिमे दीनारास्त्वया लब्धाः, तेन कथितममुकसमीपात् लब्धवानस्मि । एवं परम्परया येन निधानमुत्खातितम् स राज्ञा निगृह्य दण्डितः । इत्येवं निधिदर्शनेऽनेके दोषाः समापद्यन्ते । तस्मात्कारणात् श्रमणः श्रमणी वा घातुं निधि वा न स्वयं प्रवेदयेत्, न परद्वारा प्रवेदयेत् न वा प्रवेदयन्तं कमप्यनुमोदयेदिति । सू० ३४ ॥ " सूत्रम् — जे भिक्खु मत्तए अप्पाणं देहे देहंतं वा साइज्जइ ॥ सू० ३५ ॥ जे भिक्खू अदाए अप्पाणं देहे देहतं वा साइज्जइ ॥ ३६ ॥ जे भिक्खू असीए अप्पाणं देहे देहतं वा साइज्जइ ॥ सू० ३७॥ जे भिक्खू मणिए अप्पाणं देहे देहतं वा साइज्जइ ॥ सू० ३८ ॥ जे भिक्खू कुंडपाणीए अप्पाणं देहे देहंतं वा साइज्जइ ॥ सू० ३९ ॥ भिक्खु फाणिए अप्पाणं देहे देहतं वा साइज्जइ ॥ सू० ४० ॥ जे भिक्खू तेल्ल अप्पाणं देहइ दतं वा साइज्जइ || सू० ४१ ॥ जे भिक्खू महुए अप्पाणं देहेइ देहंतं वा साइज्जइ ॥ सू० ४२ ॥ जे भिक्खू सप्पिए अप्पाणं देहे देहं वा साइज्ज || सू० ४३ ॥ जे भिक्खू मज्जए अप्पाणं दे हेइ देहंतं वा साइज्जइ ॥ सू० ४४ || जे भिक्खू वसाए अप्पाणं दे हे देहत वा स ( इज्जइ || सू० ४५॥ छाया - यो भिक्षुर्मात्रके आत्मानं पश्यति पश्यन्तं वा स्वदते ||३५|| यो भिक्षुरादर्श आत्मानं पश्यति पश्यन्तं वा स्वदते ॥सू० ३६|| यो भिक्षुरस्यामात्मानं पश्यति पश्यन्तं वा स्वदते ॥ सू० ३७ ॥ यो भिक्षुर्मणौ आत्मानं पश्यति पश्यन्तं वा स्वदते ॥ सू० ३८ | यो भिक्षुः कुण्डपानीये आत्मानं पश्यति पश्यन्तं वा स्वदते ॥ सू३९॥ यो भिक्षुः फाणिते (तरलगुडे) आत्मानं पश्यति पश्यन्तं वा स्वदते । सू ४० || यो भिक्षुस्तैले आत्मानं पश्यति पश्यन्तं वा स्वते ॥ ४१ ॥ यो भिक्षुर्मधुके आत्मानं पश्यति पश्यन्तं वा स्वदते ॥ सू२॥ यो भिक्षुः सर्पिषि आत्मानं पश्यति पश्यन्तं वा स्वदते । सू० ४३|| यो भिक्षुर्मद्ये आत्मानं पश्यति पश्यन्तं वा स्वदते ॥ ४४ ॥ यो भिक्षुर्व सायामात्मानं पश्यति पश्यन्तं वा स्वदते ॥सु० ४५ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'मत्तए, मात्रके, तत्र मात्रकं नाम येन पात्रेण जलं पिबति तत् तथा च जलपूरितपानपात्रे 'अप्पाणं ४१ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy