________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मायावधिः उ० १३ सू० १२ अन्यतीथिकादीनां शिल्पादिकलाशिक्षणनिषेधः ।। इष्टिकादारसंघातो वा तस्मिन् ‘फलिहंसि वा' परिधे का, बत्र परिधो नाम अर्गकाकारो छकाष्ठविशेषः, तस्मिन् 'मंचंसि वा' मञ्चे वा काष्ठस्तम्भोपरि निर्मिते खड्वाकारे मच्चे 'मासि वा मण्डपे वा, तत्र मण्डपः-काष्ठनिर्मितं निर्मित्तिकं स्थानं तस्मिन् 'मासंसिया' माळे का, तत्र मालं गृहोपरि द्विभूमिकादि तस्मिन् । 'पासायंसि वा' प्रासादे वा-प्रासादः-जीर्णशमगृहं तस्मिन् 'हम्मतलंसिवा' हर्म्यतळे वा, हयं जीर्णधनिकजननिवासस्थानम्, तस्मिन् , कीडशे ! इत्याह'दुब्बद्धे' दुर्बद्धे शिथिलबन्धनयुक्ते 'दुण्णिविखत्ते' दुनिक्षिप्ते- सम्यगनवस्थापिते 'अणिक्कमें भनिष्कम्पे-कम्पनादिविशिष्टे अत एव चलाचळे अस्थिरे, एताहशस्कन्धादौ यो भिक्षुः ‘ाणं का स्थानं वा कायोत्सर्ग वा 'सेन्जं वा' शय्यां वा शयनीयम् 'णिसेज्जं वा' निषधामास वा 'णिसीहियं वा' नैषेधिकी वा स्वाध्यायादिकरणम् 'चेएई' चेलयते 'चेएतं वा साहल्या चेतयमानं स्कन्धादिषु अस्थिरादिषु स्थानादिकं कुर्वन्तं श्रमणान्तरं-अः श्रमणः श्रमणी वा स्वदो अनुमोदते स प्रायश्चित्तभागी भवति ॥
भत्राह भाष्यकार:भाष्यम्-थूणा-कुलिय-क्खंधा,-इयं खुजं आहियं च मुत्तेसु ।
तेसुं ठाणाइकरणा, लम्भेज्जा आणभंगाई ॥ छाया ---स्थूणा-कुडय-स्कन्धादिकं खु यत् आफ्यातं च सूत्रेषु ।
तेषु स्थानादिकरणात् लमेतावाभङ्गादिकम् ॥ अवचूरिः-सूत्रेषु-नवमदशमैकादशेषु स्थूणाकुड्यस्कन्धादिकं यत् यावन्मात्रमाख्यातं कथितं तेषु स्थूणादिषु स्थानेषु स्थानादिकरणात् कायोत्सर्ग-शय्या-निषद्यादि-संपादनात् श्रमणः श्रमणी वा आज्ञाभङ्गादिकान् आज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनात्मविराधनालक्षणान् दोषान् उमेत प्राप्नुयात् ॥ सू. ११॥
सूत्रम्--जे भिक्खू अण्णउत्थियं वा गारत्थियं वा सिप्पं वा सिलोग वा अट्ठावयं वा कक्कडगं वा वुग्गहं वा सलाह वा सलाहकहत्थयं वा सिक्खावेइ सिक्खावेतं वा साइज्जइ ॥ सू० १२॥
छाया-यो भिक्षुरम्पयूथिकं पा गाईस्थिकं बाशि का लोकं वा अष्टापदं वा कर्कटकं वा युद्रह वा ग्लाघं वा ग्लाघकथास्तवं वा शिक्षपति शिक्षामन्तं का स्वदते ॥ सू० १२ ॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा अण्णउत्थियं वा' भन्यवृथिकं का परदर्शनानुयायिनं सापसादिकम् 'यारस्थिय मा गाहस्विक
For Private and Personal Use Only