SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्णिमाम्यावचूरिः उ० १२ सू० १-२ सप्राणजातिबन्धनमोचननिषेधः २८३ नाम लताविशेषः 'नेतर' 'बेंत' इति लोकप्रसिद्धः, तस्य बन्धनेन 'मुत्तपासएण वा' सूत्रपाशकेन वा कार्पासादिकसूत्रबन्धनेनेत्यर्थः, 'रज्जुपासरण वा' रज्जुपाशकेन वा, तत्र रज्जुः शणादिनिर्मिता तद्वन्धनेनेत्यर्थः 'बंधई' बध्नाति यः खल श्रमणः श्रमणी वा शय्यातरप्रसन्नताबुद्धया तृणाधन्यतमबन्धनेन प्रसप्राणिजातं बध्नाति बन्धने क्षिपति तथा 'बंधतं वा साइज्जा' बध्नन्तं वा स्वदते, अनुमोदते स प्रायश्चित्तभागी भवति, बन्धनकरणे प्राणातिपातस्य संभवात् अतो भिक्षुः कस्यापि प्राणिजातस्य शय्यातरप्रसन्नताबुद्ध्या तृणाद्यन्यतमबन्धनेन न बन्धनं कुर्यात् न वा बन्धनं कारयेत् न वा बध्नन्तमनुमोदेत ॥ सू० १॥ सूत्रम्-जे भिक्खू कोलुणवडियाए अण्णयरं तसपाणजाई तणपासरण वा मुंजपासएण वा कट्टपासएण वा चम्मपासएण वा वेत्तपासएण वा सुत्तपासएण वा रज्जुपासएण वा बद्धेल्लगं मुंचइ मुंचंतं वा साइज्जइ॥ छाया-यो भिक्षुः कारुण्यप्रतिश्या अन्यतरां त्रसप्राणजाति तृणपाशकेन वा मुब्जपाशकेन वा काष्ठपाशकेन वा चर्मपाशकेन वा वेत्रपासकेन वा सूत्रपाशकेन वा रज्जुपाशकेन वा बद्धं मुञ्चति मुञ्चन्तं वा स्वदते ॥ सू० २॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी या 'कोलुणवडियाए' कारुण्यप्रतिज्ञया गृहस्थानुकंपयेत्यादि सर्वं पूर्ववद् व्याख्येयम् , नवरम् ‘बद्धल्लग' बद्धं सन्तं गोमहिष्यजादिकं शय्यातरानुपस्थितौ वनगमनवेलायां तत्प्रसन्नार्थम् 'मुंचई' मुश्चति बन्धनमुक्तं करोति 'मुंचत वा साइज्जई' मुश्चन्तं वा स्वदते भनुमोदते स प्रायश्चित्तभागी भवति । अत्राह भाष्यकार:भाष्यम्-सिज्जायरपसन्नटुं, बंधए मुंचए पम् । दोसभाई भवे भिक्खू, न दोसो अणुकंपणे ॥ छाया-शच्यातरप्रसन्ना बध्नाति मुम्बति पशून् । दोषभागी भवेद् भिक्षुः, न दोषोऽनुकम्पने ॥ अवचूरिः- यः साधुः शय्यातरप्रसन्नार्थ शय्यातरस्य प्रसन्नतानिमित्तं 'पर' पशून् गोवत्सादीन् 'बंधए' बध्नाति तथा 'मुंचए' मुञ्चति स भिक्षुः 'दोसभाई' दोषभागी आज्ञाभङ्गादिदोषभाग् 'भवे' भवेत् , किन्तु 'अणुकंपणे' अनुकम्पने अनुकम्पायां 'दोसो न' दोषो न भवति, पशोरनुकम्पया अग्न्यायुपद्रवे तस्य बंधने मोचने वा साधुर्दोषभाग् न भवतीत्यर्थः । अत्रायं विवेकः-गृहस्थप्रसन्नार्थ बध्नाति मुञ्चति यथा-गोमहिष्यादिवनात् घासं चरित्वा समा For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy