________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसूत्र छाया-यो भिक्षुर्मासादिकं वा मत्स्यादिकं वा मांसखलं वा मत्स्यस्खलं वा माहेण वा प्रहेणं वा संमेलं वा हिंगोलं वा अन्यतरद् वा तथाप्रकारं विरूपरूपं हियमाणं प्रेक्ष्य तया आशया तया पिपासया तां रजनीमन्यत्र उपातिकामति उपातिक्रामन्तं वा स्वदते ॥ सू० ८०॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'मसाइयं वा' मांसादिकं वा यस्मिन् भोजने आदौ मांसं ददाति पश्चात् ओदनादिकं ददाति तत् मांसादिकं कथ्यते 'मच्छाइयं वा' मत्स्यादिकं वा यस्मिन् भोजने आदो मत्स्यं ददाति अन्ते ओदनादिकं तत् मत्स्यादिकं भोजनम् 'मंसखलं वा' मांसखलं वा यत्र स्थाने मांसः शोभ्यते तत् मांसखलम् 'मच्छखलं वा' मत्स्यखलं वा यत्र स्थाने मत्स्या शोष्यन्ते तत् मत्स्यखलं वा 'आहेणं वा पडेणं वा' आहेणं वा प्रहेणं वा भोजनगृहात् यद् आनीयते तत् आहेणम् , भोजनगृहात् यद् अन्यत्र नीयते तत् प्रहेणम् , यद्वा वधूगृहात् वरगृहे यत् नीयते तत् भाहेणं, यत् वरगृहात् वधूगृहे नीयते तत् प्रहेणम् 'संमेलं वा' विवाहादौ यत् भक्कादिकं निर्मीयते तत् संमेलम् 'हिंगोलं वा' यत् मृतभक्तं तत् हिंगोलम् 'अण्णयरं वा तहप्पगारं' मन्यतरद् वा तथाप्रकारम् , तत्रान्यतरत् कथितातिरिक्त तथाप्रकारं कथितसदृशम् 'विरूवरूवं' विरूपरूपमनेकप्रकारकम् 'हीरमाणं' ह्रियमाणम् गृहात् उद्यानादिषु भोजनार्थम् नीयमानम् , अथवा एकस्माद् प्रामाद् प्रामान्तरं प्रति नीयमानं मांसादियुक्तभोजनम् 'पेहाए' प्रेक्ष्य-दृष्ट्वा 'ताए आसाए' तन्मांसादिकं लप्स्ये इति तल्लामेच्छया 'ताए पिवासाएं तया पिपासया तस्य मांसादियुक्ताहारस्य पिपासया तृष्णया अभिलाषयेत्यर्थः ओदनादीनामशितुमिच्छा आशा, द्राक्षापानकादीनां पातुमिच्छा पिपासा, तया आशया पिपासया वा 'तं यणि अण्णत्य उवाइणावेई' तां रजनीम् अन्यत्र तद्ग्रहणेच्छाया शय्यातर वसतितोऽन्यवसतो गत्वा रात्रिम् उपातिक्रामति उल्लङ्घयति 'उवाइजातं वा साइज्जइ' उपातिक्रामन्तं वा उल्लङ्घयन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति ।
ननु एवं खलु चउहि ठाणेहिं जीवा णेयरित्ताए कम्पं परेंति णेरइयत्ताए कम्म पकरेत्ता णेरइएसु उवजंति, 'तं जहा'-महारंभयाए महापरिग्गहाए पंचिंदियवहेणं कुणिमाहारेण" इत्यादिना यद्यपि मांसभक्षणं मद्यपानं च सूत्रेषु सर्वथैव निषिद्धं तत् कथमत्रैव प्रतिपाद्यते ? इति चेदाह-कश्चित् मांसभक्षककुलोत्पन्नो दीक्षितो जात इति तस्य कदाचिदेवंप्रकारिकाऽभिलाषा जातिस्वभावात् संभवेत् इति संभाव्य तस्य शास्त्रे निषेधः कृतः ॥ सू० ८०।।
सूत्रम्-जे भिक्खू निवेयणपिंडं भुंजइ भुजंतं वा साइज्जइ ॥८१॥ छाया-यो भिक्षुर्निवेदनपिण्डं भुङ्क्ते भुञ्जानं वा स्वदते ॥स. ८५॥
For Private and Personal Use Only