SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिभाष्यावचूरिः उ० ११ सू० १-७ आयसादिपाणां करण धरण- परिभोगादिनि० २६१ वा 'रूप्पपायाणि वा' रूप्यपात्राणि वा तत्र रूप्यं रजतं तस्य पात्राणि वा 'सुवण्णपायाणि वा' सुवर्णपात्राणि वा 'जायरूवपायाणि वा' जातरूपपात्राणि वा, तत्र जातरूपं सुवर्णविशेषः, तस्य पात्राणि वा, 'मणिपायाणि वा' मणिपात्राणि वा तत्र मणिः कर्केतनादिः, तस्य पात्राणि वा 'कणग पायाणि वा' कनकपात्राणि वा सुवर्णविशेषस्यपात्राणि वा 'दंतपायाणि वा' दन्तपात्राणि हस्तिदन्तादिकस्य पात्राणि वा 'सिंगपायाणि वा' शृङ्गपात्राणि वा, तत्र शृङ्गं खड्गिमृगमहिषादीनां तस्य पात्राणि वा 'चम्मपायाणि वा' चर्मपात्राणि वा, तत्र चर्म मृगादीनां, तस्य पात्राणि वा 'चेलपायाणि वा' चैलपात्राणि वा तत्र चल कार्पासिकं घनीभूतवस्त्रं यस्मिन् जलादिवस्तु स्थापयितुं शक्यते, तस्य पात्राणि वा 'अंकपायाणि वा' अङ्कपात्राणि वा स्फटिकपात्राणि वा 'संखपायाणि बा' शङ्खपात्राणि वा तत्र शङ्खो लोकप्रसिद्धः तस्य पात्राणि वा 'वहरपायाणि वा' वज्रपात्राणि वा, तत्र वज्र - हीरकं तस्य पात्राणि उपलक्षणात् साम्प्रतकालीनप्लाष्टिकादिपात्राणि, एतेषु लोहादिषु मध्यात् अन्यतमस्यापि पात्राणि यः 'करेइ' करोति स्वयमेव निर्माति संपादयति 'करेंतं वा साइज्जइ' एतादृशपात्राणि कुर्वन्तं श्रमणान्तरं स्वदते अनुमोदते । यो हि श्रमणः श्रमणी वा लौहादीनां पात्राणि स्वयमेव करोति कुर्वन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति ॥सू० १ ॥ सूत्रम् — एवं धरेइ धरेतं वा साइज्जइ ॥ सू० २ || - छाया - एवं धरति धरन्तं वा स्वदते ॥सू० २ || चूर्णी - एवं पूर्वोक्तप्रकारेण अय: प्रभूतिक पात्राणि यो 'धरेइ' धरति - अन्यकृतानि पार्श्वे स्थापयति 'धतं वा साइज्जइ' धरन्तं वा पार्श्वे स्थापयन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २ ॥ सूत्रम् — एवं परिभुंजइ परिभ्रंजंतं वा साइज्जइ ||सू० ३|| छाया -- एवं परिभुङ्क्ते परिभुञ्जानं वा स्वदते ॥सू० ३॥ चूर्णी – एवं पूर्वोक्तलोहादिपात्राणि परिभुङ्क्ते लोहादिपात्राणामुपभोगं करोति परिभुजानं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ३ ॥ सूत्रम् — जे भिक्खू अयबंधाणि वा जाव वइरखंधाणि वा करेइ करेंतें वा साइज्जइ ॥ सू० ४॥ छाया - यो भिक्षुरयोबन्धानि वा यावत् वजबन्धानि वा करोति कुर्वन्तं वा स्वदते ॥ सू० ४|| चूर्णी - 'जे भिक्खू' इत्यादि । अयोबन्धनादारभ्य यावत् वज्रबन्धनानि दवरकरूपाणि करोति कुर्वन्तं वा स्वदते अनुमोदते उपलक्षणात साम्प्रतकालीन प्लाष्टिकादि बन्धननिषेधोऽपि विज्ञेयः || सू० ४ || For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy