________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णिभाष्यावचूरिः उ०१० सू०४९
उद्देशकसमाप्तिः २५९ सूत्रम्--तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्घाइयं ॥ सू० ४९॥
॥णिसीहज्झयणे दसमो उद्देसो समत्तो ॥१०॥ छाया -- तत् सेवमान आपद्यते चातुर्मासिकं परिहारस्थानमनुद्घातिकम् ।।सू०४९॥
॥ इति निशीथाध्ययने दशमोदेशकः समाप्तः ॥१०॥ चूर्णी- 'तं सेवमाणे' इत्यादि । 'त' तत् उद्देशकस्यादितः आचार्यस्याऽऽगाढवचनादारभ्य दशमोद्देशकस्य चरमभागे 'पढमसमोसरणोदेसे' इति सूत्रपर्यन्तं कथितम् वर्षाकालस्य प्रतिक्रमणानन्तरं वस्त्रपात्रादिग्रहणान्तं प्रायश्चित्तस्थानं 'सेवमाणे' सेवमानः तन्मध्याद् एकस्य सर्वस्य वा प्रायश्चित्तस्थानस्य प्रतिसेवनां कुर्वन् श्रमणः श्रमणो वा 'आवज्जइ' आषयते प्राप्नोति 'चाउम्मासियं परिहारहाणं अणुघाइयं' चातुर्मासिकं परिहारस्थानमनुद्घातिकं गुरुकं गुरुचातुर्मासिकं प्रायश्चित्तं लभते इति । अयं भावः दशमोद्देशकोक्तप्रायश्चित्तस्थानेषु मध्यात् यत् किमप्येकं सर्व वा दोषस्थानमासेवमानस्य गुरुचातुर्मासिकं प्रायश्चित्तं भवतोति ॥९० ४९॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री--घासीलालबति-विरचितायां "निशीथसूत्रस्य"
चूर्णिभाष्यावचूरिरूपायां व्याख्यायाम् दशमोदेशकः समाप्तः ॥१०॥
For Private and Personal Use Only