________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथरी
बी, ते सादृशं संकल्पं 'सोच्चा नच्चा' श्रुत्वा ज्ञात्वा वा पूर्ववत् पुनरपि-'संभुंजइ' संभुङ्क्ते तेन सह एकमण्डल्यामाहारादिकं करोति 'सं जंतं वा साइज्जई' संभुञ्जानं वा स्वदतेऽनुमोदते, यो हि लघुमासिकप्रायश्चित्तसेवी प्रायश्चित्तं कृत्वा शुद्धो न जातः तन्मध्ये एव तेन सह भोजनादिकं करोति तमनुमोदते स प्रायश्चित्तभागी भवतीति ॥ सू० २२॥ .. सूत्रम्-जे भिक्खू उग्घाइयं उग्घाइयहउँ वा उग्घाइयसंकल्पं वा सोच्या गच्चा संभुंजइ संभुजंतं वा साइज्जइ ॥ सू० २३॥
छाया--यो भिक्षुरुद्घातिकमुद्घातिकहेतुं वा उद्घातिकसकरूपं वा श्रुत्या ज्ञात्वा समुफ्ते सभुञ्जानं वा स्वदते ।। सू० २३ ॥
चूर्णी-'जे भिक्खू इत्यादि । एतत्सूत्रम् उद्घातिको-घातिकहेतू-द्घातिकसंकल्पेति विविषयमिश्रं वर्तते । व्याख्या पूर्ववत् कर्तव्येति ॥सू० २३॥
एवम्-'जे भिक्खू' अणुग्घाइयं सोच्चा' ॥ सू० २४॥ 'अणुग्घाइयहेउं सोच्चा' ॥ मू०२५॥ 'अणुग्याइयसंकप्पं सोच्चा' ॥सू० २६॥ 'अणुग्याइयं-अणुग्याइयडेउ' अणुग्याइयसंकप्पं सोच्चा' इति त्रिविषयमिश्रं चेति चत्वारि सूत्राणि पूर्ववदेव व्याख्येयानीति ॥सू० २७॥ अनेनैव प्रकारेण-'जे भिक्खू उग्धाइयं वा अणुग्घाइयं वा सोच्चा' ॥सू० २८॥ 'उग्घाइयहे वा अणुग्घाइयउँ वा सोच्चा'० ॥सू० २९॥ 'उग्याइयसंकप्पं वा अणुग्याग्याइयसंकप्पं वा सोच्चा० ॥सू० ३०॥ 'उग्याइयं वा अणुग्याइयं वा, उग्धाइयहेउं वा अणुग्याइयहेउं वा, उग्याइयसंकप्पं वा अणुग्धाइयसंकप्पं वा सोच्चा' एतानि चत्वारि सूत्राणि पूर्ववदेव व्याख्येयानि ॥सू० ३१॥
अत्राह भाष्यकार:भाष्यम्- उग्याइयऽणुग्याइयपयदुगं जो मुणी य अहिकिच्चा ।
तचिसयं हेउं तह, संकप्पं इय दुगं च सव्वेयं ॥१॥ सोच्चा णच्चा भुंजइ, तेणं सह एगमंडलीमज्झे ।
सो पावइ मिच्छत्तं, आणाभंगाइदोसे य ॥२॥ छाया--उद्घातिकानुद्घातिकपद्विकं यो मुनिश्र अधिकृत्य ।
तद्विषयं हेतुं तथा संकल्पमिति द्विकं च सर्वमेतत् ॥१॥ श्रुत्वा ज्ञात्वा भुङ्क्ते, तेन सह एकमण्डलीमध्ये ।
स प्राप्नोति मिथ्यात्वम् आशाभङ्गादिदोषांश्च ॥२॥ अवचूरिः–'उग्धाइय'० इत्यादि । यो मुनिः उद्घातिकमनुद्धातिकं चेति पदद्वयमधिकृत्य तदधिकारमाश्रित्य तद्विषयं हेतुम् उद्घातिकहेतुमनुद्घातिकहेतुं च, तथा तद्विषयं
For Private and Personal Use Only