________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स. सं.
पृ.सं.
४३५
१३
४३५
विषयः
॥ अथ विंशतितमोद्देशकः ॥ मासिकादिपाञ्चमासिकपर्यन्तपरिहारस्थानप्रतिसेविनाम् अकपटभावेनाऽऽलोचयतां मासिकादिपाञ्चमासिकपर्यन्तप्रायश्चित्तदानम् , कपटभावेनालोचयतामेकैकमासवृद्धया पाण्मासिकपर्यन्तप्रायश्चित्त-- दानम् । पाण्मासिकप्रायश्चित्तादुपरिप्रतिकुञ्चितेऽप्रतिकुञ्चिते वा त एव
षण्मासाः प्रायश्चित्तत्वेन भवन्तीति प्रतिपादकानि षट् सूत्राणि । ४२९-४३१ ७-१२ एवमेव 'बहुसो' इतिपदं संयोज्य पूर्वोक्तसदृशानि षट् सूत्राणि ।
एवं मासिकादारभ्य पाञ्चमासिकपर्यन्तपरिहारस्थानप्रतिसेविनामे - कत्रमिश्रितसूत्रम् । एवं 'बहुसोवि' इति पदसंयोजनमाश्रित्य मिश्रितसूत्रम् ।
४३६ एवमेव 'साइरेग' सातिरेक-पदसंयोजनमाश्रित्य मिश्रितसूत्रम् । ४३६ एवम् 'बहुसोवि साइरेग' इति पदद्वयमाश्रित्य मिश्रितसूत्रम्। ४३७-४३८ 'मासिय वा साइरेगमासियं वा' इत्यादिक्रमेण पाञ्चमासिकपर्यन्त परिहारस्थानानां मध्ये एकतमपरिहारस्थानप्रतिसेविनः प्रायश्चित्तसेवन प्रकारप्रदर्शनम् ।
४३९-४४२ १८-२० एवमेव प्रायश्चित्तसेवनप्रकारप्रदर्शकाणि त्रीणि सूत्राणि । ४४२-४४५ २१-२६ षाण्मासिकपाञ्चमासिकेति एकैकन्यूनमासिकपरिहारस्थानप्रस्थापि
तानगारस्यान्तरापरिहारस्थानप्रतिसेवनालोचनायामारोपणाविधिप्रदर्शकाणि षट् सूत्राणि ।
४४६-४४८ एवमग्रे विंशतितमोद्देशकपरिसमाप्तिपर्यन्तं परिहारस्थानप्रस्थापितानगास्यारोपणाविधिप्रदर्शकाणि विंशतिसूत्राणि ।
॥ इति विंशतितमोद्देशकः समाप्तः ॥२०॥ OPPOPPPPMPPPPPPowe
इति निशीथसूत्रस्य विषयानुक्रमणिका समाप्ताः ॥ ஒருருருருற் றற்ற்முறை மற்ற்ற்ற்ற ருக
४४९-४५८
For Private and Personal Use Only