________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ง g
:
सू. सं. विषयः
पृ.सं. पूर्वादिषु चतसृषु सन्ध्यासु स्वाध्यायकरणविषेधः । कालिकश्रुतस्य पृच्छात्रयादधिकपृच्छाकरणनिषेधः ।
११८-११९ दृष्टिवादस्य पृच्छासप्तकादधिकपृच्छाकरणनिषेधः ।
४१९ इन्दमहादिषु चतुषु महामहेषु स्वाध्यायकरणनिषेधः ।
४१९-४२० सुप्रीष्मिकादिषु चतसृषु महाप्रतिपत्सु स्वाध्यायकरण निषेधः ।
४२० स्वाध्याययोग्यपौरुषीचतुष्टयस्यातिक्रमणनिषेधः ।
४२०-४२१ रात्रिन्दिवे कालचतुष्टयसम्बन्धिस्वाध्यायाकरणनिषेधः ।
४२१ अस्वाध्यायिके काले स्वाध्यायकरणनिषेधः ।
४२२ मात्मनोऽस्वाध्यायिके काले स्वाध्यायकरणनिषेधः ।
४२२ अधस्तनानाम्-आदिभूतानां-समवसरणानां (संमिलितसूत्रार्थरूपाणां) वाचानमन्तरेण उपरितन-(अग्रेतन)-समवसरणवाचननिषेधः।
४२२-४२३ आचाराङ्गप्रथमश्रुतस्कन्धगतनवब्रह्मचर्याध्ययनवाचनमन्तरेण उपरिमसूत्र (छेदसूत्र) वाचननिषेधः ।
४२३ अपात्रस्य वाचनादाननिषेधः ।
१२३-१२४ पात्रस्य वाचनाया अदाननिषेधः ।
१२४-४२५ अन्यक्काय वाचनादाननिषेधः ।
४२५ व्यक्ताय वाचनाया अदाननिषेध ।
४२५ सदृशयोईयोर्मध्ये एकस्य शिक्षणनिषेधः ।
४२५-४२६ आचार्योपाध्यायाऽनध्यापितशास्त्रवाण्या अध्ययननिषेधः । २५ अन्यतीर्थिक गृहस्थेभ्यः सूत्रार्थवाचनादान निषेधः ।
४२७ २६ एवमन्यतीर्थिकगृहस्थेभ्यः सूत्रार्थवाचनाग्रहणनिषेधः । २७-३६ पार्श्वस्थादिसंसक्तपर्यन्तानां वाचनादानस्य, तेभ्यो वाचनाग्रहणस्य च निषेधपरकाणि दश सूत्राणि ।
१२७-४२८ पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशकपरिसमाप्तिः ।
॥ इति एकोनविंशतितमोद्देशकः समाप्तः ॥१९॥
:
* * *
* *
४२६
४२८
For Private and Personal Use Only