SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ર૩ नशीथसूत्रे सूत्रम् - तं सेवमाणे आवज्जइ च । उम्मासियं परिहारट्ठाणं अणुग्धा इयं ॥ सू० ३१|| Acharya Shri Kailassagarsuri Gyanmandir || निसीहज्झयणे नवमो उद्देसो समत्तो ॥ ९ ॥ छाया - तत् सेवमान आपद्यते चातुर्मासिकं परिहारस्थानमनुद्धातिकम् ॥ सू० ३१॥ || निशीथाध्ययने नवम उद्देशः समाप्तः ||९|| चूर्णी- 'तं सेवमाणे' इत्यादि । 'तं सेवमाणे' तत्सेवमानः तत् नवमोद्देश कोक्तं राजपिण्डादारभ्य दासीनिमित्त निर्हताशनादिग्रहणपर्यन्तं प्रायश्चित्तस्थानं सेवमानः तादृशस्थानानां मध्ये यस्य कस्याप्येकस्य अनेकस्य सर्वस्य वा प्रायश्चित्तस्थानस्य प्रतिसेवनां कुर्वन् श्रमणः श्रमणी वा 'आवज्जइ' आपद्यते प्राप्नोति 'चाउम्मासियं परिहारद्वाणं अणुस्वाइयं' चातुर्मासिकं परिहारस्थानमनुद्घातिकम् गुरुचातुर्मासिकं प्रायश्चित्तं प्राप्नोतीति ॥ ३१ ॥ इति श्री - विश्वविख्यात - जगद्वल्लभ - प्रसिद्धवाचक - पञ्चदशभाषाकलित ललित कलापालापकप्रविशुद्ध गद्यपद्यनैकप्रन्धनिर्मापक - वादिमानमर्दक- श्री शाहू छत्रपतिकोल्हापुरराजप्रदत्त" जैवशास्त्राचार्य " - पदभूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर-पूज्यश्री- घासीलालवति - विरचितायां “निशीथवत्रस्य" भाष्यरूपायां व्याख्यायाम् नवमोद्देशकः समाप्तः ॥ ९ ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy