SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निभायावरिः उ०९ सू०९-१० राजादिस्त्रोविलोकन-मांसादिखादकाहार-निषेधः २०१ मपि न कुर्यात् । अथवा यदि स साधुर्गमनागमनसमये राजानं द्रष्टुं यास्यति तदा सबैकत्रितजनसमूहे काञ्चिद् विभूषिताङ्गी वनितां दृष्ट्वा मोहवशो भविष्यति, प्रतिनिवृत्तो मनसा नि ध्यान तामलभमानश्च अन्यामेव काचित् बनितां स्वतीपरतीर्थसम्बन्धिी कामयेत् , संयत्तीक्षेत्र का काञ्चित् कामयेत् , तदभाने हस्तकर्मादिकमेव कुर्यात् , एवं रोत्याऽन्ततः सर्वथा स संचमान् परिभ्रष्टो भविष्यति । अथवा स यदि राजपुत्रः सन् प्रबजितोऽस्ति तदा व यदि तादर्श समद्विसम्पन्नं राजानं दृष्ट्वा स चिन्तयति-या एतादृशराजलक्ष्म्या उपभोगः कर्तव्य इति विचार्य कदाचित् संयम परित्यज्य स्वकुलं प्रतिगच्छेत् । यस्मात् राजादीवां दर्शन् एते सर्वोच्चा दोका भवन्ति तस्मात्कारणात् संयतः संक्सी वा राजादीनां गमनागमनसमवे तद्दर्शनस्य विचार करमपि न कुर्यात् , न वा विचारं कारयेत् , नवा सादृशं विचारं कुर्वन्तं कमपि धमणान्तरमसुमोचयेत्, किन्तु मिवृत्तदर्शनकुतूहको वश्वाशास्त्रं यथातीर्थकरादिष्ठं धर्मध्यानं कुर्वन् संयमाराधनसंकानवित्त एवं लिष्ठेत् इति भावः ॥ सू० ८६ सूत्रम्-जे भिक्खू रण्णा खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं इत्थीओ सव्वालंकारविभूसियाओ पयमवि चक्खुदंसवणडियाए अभिसंधारेइ अभिसंधारेतं वा साइज्जइ ॥ सू० ९॥ छाया-यो भिक्षुः रामः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानां स्त्रियः सर्वालंकारविभूषिताः पदमषि चक्षुदर्शनप्रतिक्षवा अभिसन्धारयति अभिसन्धारयन्तं वा स्वदते ॥९॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः ‘रणो' इत्यादि राला दीनां 'इत्थीओ' स्त्रियः 'सन्दालंकारविभूसियाओ' सर्वालङ्कारविभूषिताः अनेकप्रकारकराजकुलोचितवस्त्रभूषणादिभिः सुसज्जिताः स्त्रियः 'चक्खदंसबवडियाए' चक्षुर्दर्शनप्रतिज्ञया-चक्षुषा दर्शनवाञ्छया द्रक्ष्यामि राजवनितामितीच्छया 'पवमवि पदमषि एकपदन्यासमपि कर्नु अमिसंपारे। अभिसन्धारयति मनसा चिन्तयति तथा 'अभिसंधारेतं वा साइज्जइ' अभिसन्धारयन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा बस्याज्ञाभङ्गादिक्का दोषा भवन्तीति । अत्राह माग्यकारःभाष्यम्---इस्थि पासति जे रणो, सध्यासकारभूसियं । लभंते नेमदोसे ते, समणा मेस्थ संसओ ॥ छाया-स्त्रियं पश्यन्ति ये राक्षः सर्वालङ्कारभूषिताम् । लभन्तेऽनेकदोषान् त श्रमणा मात्र संशयः ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy