SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५८ निशीथर रजोहरणीपरि मस्तकं दत्वा शयनं करोतीत्यर्थः, 'ठवेतं या साइज्मइ' स्थापयन्तं वा स्वदते यो हि श्रमणः रजोहरणोपरि मस्तकं दत्त्वा शयनं करोति तं श्रमणं यो भिक्षुरनुमोदते स प्रायशि तभागी भवति तस्मात् रजोहरणोपरि मस्तकं दत्त्वा शयनं न कुर्यात् , म वा तदुपरि मस्ता दत्त्वा शयनं कुर्वतोऽनुमोदनमेव कुर्यादिति ॥ सू० ७८ ॥ सूत्रम्-जे भिक्खू स्यहरणं तुयट्टेइ तुयटेंतं वा साइज्जइ ७ छाया -योो भिक्षुः रजोहरणं त्वगवर्तयति त्वग्वर्तयन्त वा स्वदते ॥ सु० ७९ चूर्णी-'जे भिक्खू रयहरणं' इत्यादि। 'जे भिक्खू यः कश्चिद् भिक्षुः ‘रयहरण रजोहरणम् 'तुपट्टेइ' त्वग्वर्तयत्ति रजोहरणोपरि शयानस्तत्रैव त्वग्वर्तनं पार्श्वपरावर्तन करो इतस्ततः त्वचः परावर्तन कसेतीत्यर्थः 'तुयटेतं वा साइज्जइ' त्वग्वर्तयन्तं वा स्वदते अनुमोदते यो हि श्रमणः रजोहरणोपरि शयनं कृत्वा तदुपरि पार्श्वपरिवर्तनं करोति तं श्रमणं यः श्रमण भनुमोदते स प्रायश्चित्तभागी भवति, तस्मात् कारणात् रजोहरणोपरि स्थगवर्सनै न कुर्वात् , : वा त्वग्वर्त यन्तमनुमोदयेदिति ॥ सू० ७९ ॥ सूत्रम्-तं सेवमाणे आवजइ मासियं परिहारठाणं उग्घाइयं ।८० ॥निसीहझयणे पञ्चमो उदेसो समत्तो॥ छाया-तत्सेवमानः आपसे मासिक परिहारस्थानमुद्घातिकम् ॥ सू० ८०॥ निशीथाध्ययने पञ्चम उद्देशकः समाप्तः ॥५॥ चूर्णी-'त सेवमाणे' इत्यादि । 'तं सेवमाणे' तत् सेवमानः सचित्तवृक्षमूलावस्थानादा रेभ्य रजोहरणोपरि त्वगवर्तमपर्यन्तकथितप्रायश्चित्तस्थामेषु मध्ये येत् किमध्येकं प्रायश्चित्तस्था प्रतिसेवमानः 'आवज्जई' आपद्यते प्राप्नोति मासियं परिहारद्वाणं उग्धाइये मासिक परिहार स्थानमुद्घातिकम् लघुमासिकं प्रायश्चित्तं प्राप्नोतीत्यर्थः । अयं भावः-पञ्चमोदेशक यावन्ति प्रार चित्तस्थानानि प्रोक्तानि तेषु एकममेकं वा प्रायश्चित्तस्थानं वो भिक्षुः सेवते स लघुचातुर्मासि प्रायश्चिस लभते ॥सू० ८०॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिपिक-वादिमानमर्दक - श्रीशाइछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैमाचार्य-जैनधर्म दिवाकर- पूज्यश्री-घासीलालबति-विरचितायां "मिशीवसूत्रस्य" - चूर्णिभाष्यावचूरिरूपायां न्यारवायां पञ्चमोद्देशकः समाप्तः ॥५॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy