________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
निशीथसूत्र वद् भवति, तथा 'करेंतं वा साइज्जई' कुर्वन्तं वा स्वदते । यो हि भिक्षुः स्वकीयं मुखं कुचेष्टया वीणावत् करोति तमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिकाः दोषा भवन्ति ॥सू० ३७॥ एवं मुखवीणिकाकरणसूत्रवदेवान्यान्यपि दन्तवीणिकाकरणसूत्रत आरभ्य हरितवीणिकाकरणसूत्रपर्यन्तानि एकादश सूत्राणि व्याख्येयानि । तथाहि-'जे भिक्खू दंतवीणियं करेई' यो भिक्षुर्दन्तवीणिकां करोति ॥३८॥ एवम् 'उढवीणियं ॥३९॥ 'नासावीणियं ॥४०॥ 'कक्खवीणियं ॥४१॥ 'हत्थवीणिय' ॥४२॥ 'नहवीणियं ॥४३॥ 'पत्तवीणियं ॥४४॥ 'पुष्फवी. णियं ॥४५॥ 'फलवीणियं' ॥४६॥ 'बीयवीणियं' ॥४७॥ हरियवीणियं' ॥४८॥ छाया-यो भिक्षुर्दन्तवीणिकां करोति ॥३८॥ एवम्-ओष्ठवीणिकाम् ॥३९।। नासावीणिकाम् ॥४०॥ कक्षावीणिकाम् ॥४१॥ हस्तवीणिकाम् ॥४२॥ नखवीणिकाम् ॥४३॥ पत्रवीणिकाम् ॥४४॥ पुष्पवीणिकाम् ॥४५॥ फलवोणिकाम् ॥४६॥ बीजवीणिकाम् ॥४७॥ हरितवीणिकाम् ॥४८॥ एतानि सूत्राणि मुखवीणिकाकरणसूत्रवद् व्याख्येयानि ॥सू० ४८॥
सूत्रम्-जे भिक्खू मुहवीणियं वाएइ वाएंतं वा साइज्जइ॥ सू० ४९॥ छाया-यो भिक्षुर्मुखवीणिकां वादयति पादयन्तं वा स्वदते ॥सू० ५९॥..
चूर्णी- 'जे भिक्खू मुहवीणियं' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'मुहवीणियं वाएइ' मुखवीणिकां वादयति मुखं वीणावत् वादयति मुखेन वीणावत् शब्दं करोति, मोहं विलक्षणं मधुरशब्दकरणेन जनयति, तथोपशान्तमपि मोहमुदीरयति । तथा 'वाएंतं वा साइज्जइ' वादयन्तं वा स्वदतेऽनुमोदते । यो हि साधुः मुखं वीणावद् वादयति वादयन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति, तस्याज्ञाभङ्गादिका दोषा भवन्ति ।।सू०४९।। एवं मुखवीणिकावादनसूत्रवदेवाऽन्यान्यपि दन्तवीणिकावादनसूत्रत आरभ्य हरितवीणिकावादनसूत्रपर्यन्तानि एकादश सूत्राणि व्याख्येयानि । तथाहि-'जे भिक्खूदंतवीणियं वाएइ' सु० ५०॥ 'ओढवीणियं वाएइ' ॥५१॥ 'नासावोणियं वाएई' ॥५२॥ 'कक्खवीणियं' वाएइ ॥५३॥ 'हत्थवीणियं वाएई' ॥५४॥ 'नहवीणियं वाएई' ॥५५॥ 'पत्तवीणियं वाएइ॥५६॥ 'पुप्फवीणियं पाएइ' ॥५७|| ‘फलवीणियं वाएइ' ॥५८॥ 'बीयवीणियं वाएइ ॥५९॥ 'इरियवीणियं वाएड' ॥६०॥ छाया-यो भिक्षुर्दन्तवीणिकां वादयति ॥सू०५०॥ ओष्ठवीणिकां वादयति ॥५१॥ नासावीणिकां वादयति ॥५२॥ कक्षावीणिकां वादयति ॥५३॥ दस्तवीणिकां वादयति ॥५४॥ नववीणिकां वादयति ॥५५॥ पत्रवीणिकां वादयति ॥५६॥ पुष्पवीणिकां वादयति ॥१७॥ फलवीणिकां वादयति ॥५८॥ बीजवोणिकां वादयति ॥५९॥ हरितवीणिकां वादयति ॥६॥ एतानि सूत्राणि मुखवीणिकावादनसूत्रवद् व्याख्येयानि ॥९० ६०॥
For Private and Personal Use Only