________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णिभाष्यावचूरिः उ० ५ सू० १
सचित्तवृक्षमूले स्थानादिकरणनिषेधः १३५
छाया - तं सेवमान आपद्यते मासिकं परिहारस्थानमुद्घातिकम् ॥सू० १४५ ॥ || निशीथाध्ययनस्य चतुर्थो देशकः समाप्तः ॥ ४॥
चूर्णी - 'तं सेवमाणे' इत्यादि । 'तं सेवमाणे' तत् सेवमानः चतुर्थोदेशकस्य 'रायं अत्ती करे ' इतिप्रथमसूत्रादारभ्य 'जे भिक्खू अपारिहारि णं' एतत्सूत्रपर्यन्तं यत् यत् प्रायश्चितस्थानं प्रदर्शितम् तेषु एकं किमपि अपराधपदं सेवमानः एकस्यापि स्थानस्य प्रतिसेवनां कुर्वन् 'आवज्जइ' आपद्यते प्राप्नोति 'मासिय' मासिकम् 'परिहाराणं उग्घाइयं' परिहारस्थानमुद्घा - तिकम् - लघुमासिकं प्रायश्चित्तं प्राप्नोतीत्यर्थः ॥ १४५ ॥
इति श्री - विश्वविख्यात - जगद्वल्लभ - प्रसिद्ध वाचक - पञ्चदशभाषाक लितललितकला पालापकप्रविशुद्धगद्यपद्यनैकप्रन्थनिर्मापक - वादिमानमर्दक श्री शाहू छत्रपति.कोल्हापुरराजप्रदत्त“जैनशास्त्राचार्य " - पद भूषित - कोल्हापुरराजगुरु -- बालब्रह्मचारि - जैनाचार्य - जैनधर्म - दिवाकर पूज्यश्री - घासीलालवति - विरचितायां "निशीथसूत्रस्य" चूर्णि भाष्यावचूरिरूपायां व्याख्यायां चतुर्थोदेशकः समाप्तः ॥ ४॥
For Private and Personal Use Only
.