SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धूर्णिमा ध्यावचूरिः उ०४०६१-१३३ ग्रामारक्षकाद्यात्मीकरणाद्यन्योम्मपादामार्जनादिनि० १२७ छाया - एवम् सस्निग्धेन० २ ॥ सू० ४१ ॥ सरजस्केण० ३ ॥ सू० ४२|| मृत्तिका०४ || सू०४३ अवश्याय० ५ || सू०४४ || लवण० ६ || सू० ४५॥ हरिताल ७ || सू०४६ ॥ मनःसिला०८ ||४|| वर्णिक० ९ ||०४८ || गैरिक० १० सू०४९ || सेटिका० ११ || सू०५० ॥ हिंगुलुक० १२ || सू०५१ ॥ अञ्जन० १३ । सू०५२ || लोध्र० १४ || सू०५३|| कुक्कुस०१५ ||०५४ || पिष्टक० १६ ||०५५ ॥ कंद० १७ | | ०५६|| मूल० १८ | सु०५७॥ शृङ्गबेर० १९ ॥ ०५८ || पुष्पक० २० सू० ५९ ॥ कोष्ठक संसृष्टेन २१, एकविंशतिमेदेन हस्तेन वा मात्रेणवा १ दof वा ३ भाजनेन वा ४ अशनं घा ४ प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते ||सू० ६०|| चूर्णी - एवम् - यदि कोऽपि भिक्षुः सस्निग्धेन - सचित्तजलाऽल्पार्द्रता संश्लिष्टेनाऽपि "हस्तेन मात्रेण-दर्व्या-भाजनेन वा” इति सर्वत्र संयोज्यम् ||सु०४१ ॥ सरजस्केण - सचित्तरजोयुक्तेन ॥४२॥ मृत्तिकासंसृष्टेन - सचित्तमृत्तिकासंयुक्तेन ॥ सू०४३ ॥ अवश्याय ( तुषार) संसृष्टेन - सचित्ततुषारयुक्तेन || सू० ४४ ॥ लवणसंसृष्टेन सचित्तलवणयुक्तेन ॥ सू० ४५ ॥ हरितालसंसृष्टेन - लोकप्रसिद्ध सचित्त हरिताल नाम केपीतखनिजद्रव्ययुक्तेन ||सू० ४६ ॥ मनःशिलासंसृष्टेन - सचितमन:· शिलाभिधौखनिजद्रव्यसंश्लिष्टेन ॥ सृ० ४७॥ वर्णिक संसृष्टेन - सचित्तपीतमृत्तिकासंश्लिष्टेन || सू० ४८ ॥ गैरिकसं सृष्टेन - सचित्तगैरिकधातुलिप्तेन ॥सू० ४९ ॥ सेटिका संसृष्टेन - संचित श्वेतमृत्तिकासंलग्न | सू० ५०॥ हिंगुलुक संसृष्टेन - सचित्त हिंगुलेतिप्रसिद्ध रक्तद्रव्यसंलग्नेन ॥ स्० ५१॥ अञ्जनसंसृष्टेन – सचित्तसौवीराद्यञ्जनयुक्तेन ॥ सू०५२॥ लोधसंसृष्टेन - लीघ्रद्रव्यसंश्लिष्टेन ॥ स्०५३ ॥ कुक्कुससंसृष्टेन तत्कालसंमर्दित सचित्ततुषसंलग्नेन ॥सू० ५४ ॥ पिष्टक संसृष्टेन - सचित्तगोधूमादिचूर्णयुक्तेन || सू० ५५ || कन्दसंसृष्टेन - सचित्तकन्दसंश्लिष्टेन ||सू० ५६ ॥ मूलसंसृष्टेन - सचित्तमूललेपयुक्तेन ॥स्० ५७॥ शृङ्गबेरसंसृष्टेन - सचित्तार्द्रक संसृष्टेन || सू०५८ || पुष्पकसंसृष्टेन - सचितपुष्पयुक्तेन ॥सू० ५९ । कोष्ठक संसृष्टेन - सचित्तसुगन्धितद्रव्य समुदाय संमिश्रणरूप कोष्ठपुटाभिघद्रव्यविशेषसंश्लिष्टेन २१, पूर्वोक्तैकविंशतिभेदयुक्तेन हस्तेन वा मात्रेन वा दर्ष्या वा भाजनेन वा अशनं वा ४ प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते स प्रायश्चित्तभाग् भवति || सू०६० ॥ सूत्रम् - - जे भिक्खू गामारक्खयं अतीकरेइ अत्तीकरेंतें वा साइज्जइ ६ एवं सो चेव रायगमओ भाणियव्वो । सू० ६१-६४ ॥ छाया -यो भिक्षुमारक्षकमात्मीकरोति आत्मीकुर्वन्तं वा स्वदते ॥ सु०६१ ॥ पवं स एव राजगमको भणितव्यः ॥सू० ६१-६४॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'मामारक्खयं' प्रामारक्षकम् ग्रामपालकम् 'अत्तीकरेइ' आत्मीकरोति- मन्त्रादिना स्वाधीनं करोति । तथा 'अतीकरेंतं वा साहउज' आत्मीकुर्वन्तं वाऽन्यं स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति, तस्याज्ञाभङ्गानवस्था मिध्या For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy